SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ तिङन्ते भ्वादयः १४१ दीप्तावभिप्रीतौ च । ८ । घुट परिवर्तने । ६ । शुभ दीप्तौ । १० । क्षुभ संचलने । ११ । णभ तुभ हिंसायाम् । १३ । स्रंसु भ्रंसु ध्वंसु अवलंसने । १६ । ध्वंसु गतौ च ।१७। सन्भु विश्वासे ।१८। वृतु वर्तने।१६। वर्तते 'ववृते । वर्तिता। ५३६ वृधः म्यसनोः १ । ३ । १२ । वृतादिभ्यः पञ्चभ्यो वा परस्मैपदं स्यात् स्ये सनि च । ५४० न वृद्भ्यश्चतुभ्यः ७ । २ । ५६ । वृतु-वृधुश्रधु-स्यन्दुभ्यः सकारादेरार्धधातुकस्येण न स्यात् 'तङानयोरभावे । वय॑ति, वर्तिष्यते । वर्तताम् । अवर्तत । वर्तेत । वर्तिपीष्ट । अवर्तिष्ट । अवयत्, अवर्तिप्यत । दद दाने । २० । ददते । ५४१ न शन-दद-वादि-गुणानाम् ६ । ४ । १२६ । शसेर्ददेर्वकारादीनां गुणशब्देन विहितो योऽकारस्तस्य च एत्वाभ्यासलोपौ न। "दददे । दददाते। ददादिरे । ददिता । ददिष्यते । ददताम् । अददत् । ददेत । ददिषीष्ट । अददिष्ट । अददिप्यत । त्रपूष् लज्जायाम् । २१ । अपते । ___१-'ऋदुपधेभ्यो लिटः कित्वं गुणात्पूर्वविप्रतिषेधेन' इति कित्वान्न गुणः । २-यत्र तङ प्रानश्च (आत्मनेपदं ) न स्यात् । अर्थात् परस्मैपदादिकं स्यात् । ३'वृतु' धातुपर्यन्तोऽयं हा तादिगणः, तेन पक्षे अवृतत्-'वृत्' धातोर्लुङि युद्भ्यो लुङि' इति वैकल्पिके परस्मैपदे लस्य तिपि मध्ये च्लौ, ग्ले: 'पुषादीति' अङि अटि 'अ वृत् प्रत्' ङित्वात् 'पुगते' ति गुणाभावे सिध्यति रूपम् 'प्रवृतत्' इति । पक्षे प्रात्मनेपदे 'प्रवतिष्ट' इति ४-पेचे' इत्यत्र अकारस्य गुणत्वेऽपि, गुणशब्देन विहितत्वाऽभावाद् एत्वाऽभ्यास-लोपनिषेठो न । 'शशरतुः पपरतुः' इत्यादौ गुणशब्देन विहितत्वाद् एत्वाभ्यासलोपनिषेवः प्रवर्तते । :.-दददे-'दद' धातोलिटि लस्य तकारादेशे द्वित्वेभ्यासकायें तकारस्यैशादेशे 'द ददए' इति स्थितौ एत्वेऽभ्यासलोपे च प्राप्ते 'न शस-दद-वादिगुणानाम्' इत्यनेन तन्निषेधे सिध्यति रूपं दददे' इति । ५३६-पाँच वृतादियों से परस्मैपद विकल्प से होता है स्य, सन् परे रहते। ५४०-ऋतु-वृधु-धु-स्यन्दू धातुओं से परे सकारादि आर्धधातुक को इट् नहीं होता तङ् और पान के अभाव में । ५४१-शस् दद् और वकारादि धातुओं को और गुण शब्द से विहित श्रकार को एत्व नहीं होता और अभ्यास का लोप नहीं होता।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy