SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १६२ लघुसिद्धान्तकौमुद्याम् कृञ उलोपः स्याद्यादौ प्रत्यये परे। 'कुर्यात, कुर्वीत । 'क्रियात्, कृषीष्ट अकार्षीत, अकृत । अकरिष्यत् अकरिष्यत । ६८१ सम्परिभ्यां करोती भूषणे ६ । १ । १३७ । ६८२ समवाये च ६ । १ । १३८ । सम्परिपूर्वस्य करोतेः सुट् स्याद् भूषणे संघाते चार्थे । संस्करोति = अलङ्करोतीत्यर्थः । संस्स्कुर्वन्ति = सङ्घीभवन्तीत्यर्थः। सम्पूर्वस्य क्वचिद् अभूषणेऽपि सुट । 'संस्स्कृतं भक्षाः' इति "ज्ञापकात् ।। ६८३ उपात् प्रतियत्न-वैकृत-वाक्याध्याहारेषु च ६ । १ । १३६ । उपात् कृत्रः सुट् स्यादेष्वर्थेषु चात् प्रागुक्तयोरर्थयोः । प्रतियत्नो-गुणाधानम् । विकृतमेव वैकृतं-विकारः। वाक्याध्याहारः=आकाशितैकदेशपूरणम् । उपस्कृता कन्या । उपस्कृताः ब्राह्मणाः । एधो 'दकस्योपस्कुरुते। १-कुर्यात्-'कृ' धातोविधिलिङि तिपि इकारलोपे शरोऽपवादे 'उ'-विकरणे यासुटि 'कृ उ या त्' इति स्थितौ 'प्रत उत् सार्वधातुके' इत्युत्वे रपरत्वे 'कुरुयात ' इति जाते 'ये च' इति विकरणलोपे सिध्यति रूप 'कुर्यात' इति (आत्मने पदे 'कुर्वीत' इति । २-'रिङ् शयग्लिङक्षु' इति रिङ । ३-'उश्च' इति कित्वान्न गुणः । ४-अकार्षीत - '' धातोर्लुङि तिरि ईकारलोपेऽडागमे मध्ये च्लो, च्लेः सिचि तिप ईटि 'अ कृस् ईत' इति जाते “सिचि वृद्धिः परस्मैपदेषु' इति वृद्धौ रपरत्वे सति सस्य पत्व सिध्यति रूपम् 'अकार्षीत्' इति । अकार्षीत्, प्रकाष्टीम्, अकार्षः। अकार्षीः, इत्यादि। प्रात्मनेपदे-अकृत- ( 'तनादिभ्यस्तथासोः' इति सिचो लोपे ), लोपाभावेऽपि हस्वादङ्गादिति सिचो लोपे 'प्रकृत' इति । प्रकृषाताम, अकृषत। अकृथाः, अकृषाथाम, प्रकृढ्वम् । अकृषि, प्रकृष्वहि, अकृष्महि । ५-तेन 'अन्नं संस्करोति' इत्यादि सिद्धम् । ६-अलङ्कृता, इत्यर्थः । ७-सङ्घोभूता इत्यर्थः । ८-ऐधः काष्ठ, दकस्य-जलस्य उपस्कुरुते= गुणान् प्राधत्ते इत्यर्थः । ६८१-६८२-सम् परि-पूर्वक कृञ् धातु को सुट होता है भूषण और संघात अर्थ में। ६८३-उप से परे कृञ् धातु को 'सुट होता है प्रतियत्न वैकृत्त और वाक्याध्याहार अर्थ में, चकार से पूर्व कहे गए अथों में भी सुट् होता है । इति तनादयः ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy