SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १३ तिङन्ते क्रयादयः १६३ 'उपस्कृतं भुङ्क्ते । उपस्कृतं ब्रूते । वनु याचने । ७। वनुते । श्ववने । मनु अवबोधने । ८ । मनुते । मेने । मनिता। मनिष्यते । मनुताम् । अमनुत । मन्वीत । मनिषीछ । अमनिष्ट। अमत । अमनिष्यत । इति तनादयः । -अथ ज्यादयः डुक्रीन द्रव्यविनिमय।१। ६८४ क्रयादिभ्यः श्ना ३ । १।८१। शपोऽपवादः । क्रीणाति (६१८) ई हल्यघोः । क्रीणीतः । (६१६ ) श्नाभ्यस्तयोरातः । "क्रीणन्ति । क्रीणासि । क्रीणीथः । क्रीणीथ । क्रीणामि । क्रीणीवः। क्रीणीमः। क्रीणीते । क्रीणाते। क्रीणते । क्रीणीपे । क्रीणाथे। क्रीणीध्वे । क्रीणे । क्रीणीवहे । क्रीणीमहे । चिक्राय । चिक्रियतुः । चिक्रियुः । चिक्र थ, चिक्रयिथ । चिक्रीये। कता । क्रष्यति, ऋष्यते । क्रीणातु, क्रीणीतात् । कोणीताम् । अक्रोणात्, अक्रीणीत । क्रीणीयात्-क्रीणीत । क्रीयात्, केपीष्ट । अक्षीत्, अक्रए। अष्यत् , अक्ष्यत । प्रीञ् तर्पणे कान्तौ च । २ । 'प्रीणाति, प्रीणीते । श्रीञ् पाके । ३ । श्रीणाति । श्रीणीते । मी हिंसायाम् । ४ । ६८५ हिन-मीना ८ । ४ । १५ । उपसर्गस्थान्निमित्तात् परस्यैतयो नस्य णः स्यात । प्रमीणाति, प्रमी १-विकृतमित्यर्थः। २-वाक्याध्याहारपूर्वकं व ते इत्यर्थः । ३-३ शसददवादिगुणानाम्' इति निषेधात् एत्त्वाभ्यासलोपौ न । लुङि-अवत,अनिष्ट । इति तनादयः। ___४-क्यणे इत्यर्थः। ५-क्रीणन्ति 'क्रोन' धातोर्लटि प्रयमपुरुषबहुवचने झौ 'क्रयादिभ्यः रना' इति श्ना विकरणे झेरन्तादेशे 'क्री ना अन्ति' इति स्थितौ 'श्नाभ्यस्तयोरातः' इत्याकारलोपे नस्य णस्वे सिध्यति रूपं 'क्रोणन्ति' इति । ६-अक्रोणात्, अकोणीताम् , अक्रीणन् । प्रक्रीणाः, प्रकोणीतम्, अक्रोणीत । अक्रोणाम, अक्रोणीव, प्रक्रीणीम । ७-अक्रोणोत,अक्रोपाताम, अक्रीणत । अक्रोणीथाः, अक्रोणाधाम , अकोणोध्वम । अक्रोरिण, अक्रोणीवहि, अक्राणोमहि । ८-क्रीणीयात्-'क्रो'धातोविधिलिङि तिपि इकारलोपे 'श्ना'विकरणे यासुटि स लोणे 'क्री ना या त 'इति जाते ‘ई हल्यघोः' इत्याकारस्य 'ई' त्वे नस्य रत्वे 'क्रोणीयात' इति रूपम । ६-पिप्राय, पिप्रये । इत्यादि, क्राञ्वत । १०-हिनोते:-मीनातेश्च ।। अथ क्रयादयः ६८४-यादि धातुओं से श्ना विकरण होता है कर्थक सार्वधातुक परे रहते। ६८५-उपसर्गस्थनिमित्त र-ष से परे हिनु और मीनाति के न को ण होता है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy