SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१४ लघुसिद्धान्तकौमुद्याम् किम् — कटं करोति । ( ६७२) भुजोऽनवने । ओदनं भुङ्क्ते । अनवने किम् - महीं भुनक्ति । इत्यात्मनेपदप्रक्रिया | अथ परस्मैपदप्रक्रिया ७४५ अनुपराभ्यां कृञः १ । ३ । ७६ । कर्तृगे च फले गन्धनादौ च 'परस्मैपदं स्यात् 'अनुकरोति । पराकरोति ७४६ अभि-प्रत्यतिभ्यः क्षिपः १ । ३ । ८० । क्षिप प्रेरणे । स्वरितेत् । "अभिक्षिपति । ७४७ प्राद्वहः १ । ३ । ८१ । प्रवहति । ७४८ परेषः १ । ३ ।८२ । परिमृष्यति । ७४६ व्याङपरिभ्यो रमः १ । ३ । ८३ । मु क्रीडायाम् । विरमति । १- भुङ्क्ते = मक्षयति । २ - पालयतीत्यर्थः । इत्यात्मनेपदप्रक्रिया । ३ - परस्मैपदमित्यनुवर्त्तते । ४ - अनुकरोति - 'कृञ' धातोः त्रिस्वादुभयपदे प्राप्ते 'अनुपराभ्यां कृञः' इति परस्मैपदनियमः । ५ - अभिक्षिपति - 'क्षिप्' धातुः स्वरितेत् तस्मादुभयपदप्राप्तौ 'अभि-प्रत्यतिभ्यः क्षिपः' इति परस्मैपदम् । ६ - विरमति 'रम्' धातुरनुदात्तेत्, ततः श्रात्मनेपदे प्राप्ते 'व्याङ - परिभ्यो रमः इति परस्मैपदं तद्वाधकं विधीयते । अथ परस्मैपदिनः ७४५–क्रिया का फल यदि कर्ता को प्राप्त होता हो और गन्धादि श्रर्थ द्योत्य हो वो और परा उपसर्ग पूर्वक कृ धातु से परस्मैपद होता है । ७४६ - श्रभि प्रति श्रुतिपूर्वक क्षिप धातु से परस्मैपद होता है। ७४७–परि उपसर्ग से परे मृष् धातु से परस्मैपद होता है । ७४८-परि उपसर्ग से परे मृष् धातु से परस्मैपद होता है । ७४ε-वि-श्राङ-परि-उपसर्ग से परे रम् धातु से परस्मैपद होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy