SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ तिहन्ते भाषकप्रक्रिया मु ७५० उपाच्च १ । ३ । ८४ । यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः । अन्तर्भावितण्यर्थोऽयम् । इति पदव्यवस्था । अथ भावकर्मप्रक्रिया ७५१ भावकर्मणोः १ । ३ । १३ । भावे कर्मणि च धातोः लस्यात्मनेपदम् । ७५२ सार्वधातुके यक ३ । १ । ६७ । २१५ धातोर्यक् भावकर्मवाचिनि सार्वधातुके । भावः - क्रिया । सा च भाषाकलकारेणानूद्यते । युष्मदस्मद्भयां सामानाधिकरण्याभावात् प्रथमः पुरुषः । तिवाच्यक्रियाया श्रद्रव्यरूपत्वेन द्वित्वाद्यप्रतीतेर्न द्विवचनादि, किन्त्येक वचनमेवोत्सर्गतः | त्वया मया श्रन्यैश्च भूयते । बभूवे । ७५३ स्थ- सिच सीयुट-तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशांबा 'चिएखदिट् च ६ । ४ । ६२ । तेन 'वि' पूर्वकाद् रमे: 'विरमति' इत्येव । लुङि = व्यरंसीत्, व्यरंसिष्टाम्, इत्यादि यमरमेति इट् सकौ । इति परस्मैपदप्रकरणम् । १– द्रव्य एव सङ्ख्याद्यन्वयो नाऽद्रव्ये । २ - स्वभावत एकवचनं, न सङ्ख्यापेक्षी - त्यर्थः । ३ – कत्तुरनभिहितस्वात्तृतीया । ४ - भूयते इत्यत्र 'लः कर्मणि च ...' इति भावे लकारः । भूयते -'भू' धातोः भावेऽर्थे लटि 'भावकर्मणो' रित्यात्मनेपदे 'लटस्तादेशे 'सार्वधातुके यक्' इति यकि टेरेल्वे यकः कित्वाद् गुणाभावे सिध्यति रूपं 'भूयते' इति । 'धनुभूयते श्रानन्दः' इत्यत्र कर्मणि लकारः । पूर्वत्र कर्ताऽनुक्तः, उत्तरत्रापि । कर्म ( प्रानन्दः ) उक्तम् । एतद्विषये विशेषस्तु 'लः कर्मणि' इति सूत्रविवृतौ द्रष्टव्यः । ७५० - उपसर्ग से परे रम् धातु से परस्मैपद होता है । इति परस्मैपदप्रक्रिया | अथ भावकर्म प्रक्रिया ७५१ - भाव और कर्म में धातु के लकार के स्थान में श्रात्मनेपद होता है । ७५२ - धातु से यक् प्रत्यय होता है भावकर्मवाची सार्वधातुक परे रहते । ७५.३ - उपदेश में जो अच्, तदन्त जो धातु और हन्-ग्रह-दृश्-धातु, इनको
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy