SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ___१६ तद्धिताः २८६ १०६१ झयः ।२।१० । भयन्तान्मतोम॑स्य वः। 'कुमुद्वान् । नड्वान् । १०६२ मादुपधार्याश्च मतोर्वोऽयवादिभ्यः ८।२।। मवर्णावर्णान्तान्मवर्णावर्णोपधाच यवादिवर्जितात् परस्य मतोर्मस्य वः। तस्वान् । १०६३ नड-शादाड-ड-बलच् ४ । २ । ८८ । नड्वलः । शाबलः। १०६४ शिखाया वलच ४।२।८६ । शिखावलः। इति चातुरर्थिकाः । अथ शैषिका: १०६५ शेष ४ । २।१२। अपत्यादिचतुर्थ्यन्तादन्योऽर्थः शेषस्तत्राणादयः स्युः । चक्षुषा गृह्यते चानुषं = रूपम् । श्रावणः = शब्दः । औपनिषदः पुरुषः । दृषदि पिष्टा १-कुमुदाः सन्त्यस्मिन्निति विग्रहः, डित्वाटिलोपः । एवमन्यत्र । २-वेतसा: सन्त्यति विग्रहः । ३-नडाः सन्ति यस्मिन्, नड्वलः । शादाः % घासाः सन्ति यत्र स देशः शाद्वलः, उभयत्र डित्त्वादिलोपः । ४-शिखाऽस्त्यस्मिन् इति शिखावलः = मयूरः । ५-श्रवणेन % कर्णेन गृह्यते इति श्रावणः, अरण-प्रत्ययः, प्रादिवृद्धिः। ६-उपनिषद्भिः प्रतिपादित इति विग्रहः, पण प्रत्ययः, प्रादिवृद्धिः। ७-दृषदि = शिलायाम् । १०६१-झयात से परे मतुप के मकार को वकार आदेश होता है। १०६२-मकारान्त और अवन्ति तथा मकारोपध और अवरोंपध से परे मतुप के मकार को वकार होता है यवादिगणपठितों को छोड़कर । १०६३-नड, शाद शब्द से चातुरर्थिक अर्य में ड्वलच प्रत्यय होता है। १०६४-शिखा शब्द से चातुरर्थिक अर्थ में वलच् प्रत्यय होता है। इति चातुरर्थिकाः। अथ शैषिकाः १०६५-अपत्यादि चतुरयन्त से भिन्न अर्थ शेष कहलाता है, उस अर्थ में अणादि प्रत्यय होते हैं।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy