SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २७७ तद्धिताः १००२ ओगुणः ६ । ४ । १४६ । उवर्णान्तस्य भस्य गुणस्तद्धिते । उपगोरपत्यमोपगवः' । आश्वपतः । दैत्यः । श्रौत्सः । स्त्रैणः । पोस्नः। १००३ अात्यं पौत्रप्रभृति गोत्रम् ४ । १ । १६२ । अपत्यत्वेन विवक्षितं पौत्रादि गोत्रसंशं स्यात् । १००४ एको गोत्रे ४।१।६३ । गोत्रे एक एवापत्यप्रत्ययः स्यात् । उपगोर्गोत्रापत्यम् औपगवः। १००५ गर्गादिभ्यो यञ् ४ । १ । १०५ । गोत्रापत्ये । गर्गस्य गोत्रापत्यं गार्ग्यः वात्स्यः । १००६ योश्च २।४ । ६४ । गोत्रे यद्यञन्तमञन्तं च तदवयवयोरेतयोर्लुक् स्यात्तत्कृते बहुत्न तु स्त्रियाम् । गर्गाः । वत्साः। '१००७ जीवति तु वंश्ये युवा ४ । १ । १६३ । १-औपगवः-'उपगोरपत्यं पुमान्' इत्यय 'उपगु' शब्दात् पष्ठयन्तात् तस्यापत्यम्' इत्यणप्रत्यये सुब्लुकि प्रादिवृद्धौ ‘मोर्गुणः' इति गुणेऽवादेशे विभक्तिकायें 'प्रौपगवः' इति रूपम्। २-अत्र उपगुशब्द एव प्रत्ययं लभते न तु पुनः 'प्रोपगव' शब्दा, अर्थात् गोत्रापत्येऽण एव भवति न तु तदन्तात्पुनः 'इन' । ४-पादिवृद्धिः, 'यस्येति च' इत्यलोपः। एवं वात्स्य' इत्यत्रापि । ४. वात्स्यः -वत्सस्य गोत्रापत्यं पुमानित्यर्थे षष्ठ्यन्ताद् 'वत्स'शब्दात् 'गर्गादिभ्यो यत्र' इति यनि सुब्लुकि मत्वे 'यस्येति चे' त्यकारलोपे मादिवृद्धौ प्रातिपदिकत्वेन सौ विभक्तिकारों सिध्यति रूपं 'वात्स्यः' इति (बहुवचने तु 'यविनोश्च' इति यो लुकि यनिमित्तकवृद्धेरप्यभावे विभक्तिकार्यो 'वत्साः' इति )। १००२-उवर्णा-त भसंज्ञक को गुण होता है तद्धित प्रत्यय परे रहते । १००३-अपत्यरूप से विवक्षित पोत्रादि की गोत्र संज्ञा होती है। १०० -गोत्र अर्थ में एक ही अप यसंज्ञक प्रत्यय होता है। १००५ गर्गादिगणपठित षष्ठयन्त समर्थ सुबन्तसे यञ् प्रत्यय होता है गोत्र अर्थ में। १००६-गोत्र अर्थ में जो यान्त और अअन्त, उसके अवयव या और अञ् का लुक होता है बहुवचन में. स्त्रीलिङ्ग में नहीं। २००७-वंश में पित्रादि के जीवित रहने पर पौत्रादि के जो अपत्य चतुर्थादि, उनको युवा संज्ञा होती है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy