SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रजन्तपुल्लिङ्गाः १७१ आङो ना ऽस्त्रियाम् ७ । ३ । १२० । घेः परस्याङो ना स्यादस्त्रियाम् । श्रङिति टास शा' हरिणा । हरिभ्याम् । हरिभिः । १७२ घेर्डिति ७ । ३ । १११ । घिसशस्य ङिति सुपि गुणः । उ हरये । १७३ ङसि - डसोश्च ६ । १ । ११० । पङो ङसिङसोरति पूर्वरूपमेकादेशः । 'हरेः । हर्योः । हरीणाम् । १७४ अच्च घेः ७ । ३ । ११६ । विधि-सूत्रम्, इदुद्धधामुत्तरस्य केरात घेरतात हरिषु । एवं 'कव्यादयः । १७५ अनड् सौ ७।१।३ । सख्युरङ्गस्यानङ्गादेशोऽसंबुद्धौ सौ । ७ १७६ अलोऽन्त्यात् पूर्व उपधा १ । १ । ६५ । ४७ १ – 'टा' इति तृतीयैकवचनस्य 'श्राडू' इति संज्ञा - इत्यर्थः । २- हरिणा - हरिशब्दात् तृतीयैकवचने टाविभक्तौ 'शेषो ध्यसखि' इत्यनेन घिसंज्ञायाम् 'ग्राङो नास्त्रियाम्' इत्यनेन 'टा' इत्यस्य नादेशे नस्य णादेशे सिध्यति रूपं हरिणा' इति । ३ - हरि + । " (ङ) ऍ, गुणे, श्रय् = हये ४- हरि + ( ङसि ) अस् अत्र गुणे पूर्वरूपं विसर्गः हरे: । ५ - हरि + ङि श्रच्च वेः = ( 'हरि' इत्यस्य ) श्रत् ( 'हर' इति ) 'ङि' इत्यस्य 'औत्' वृद्धिः = हरौ । ६ - ( ह्रस्व ) - इकारान्ताः पुंल्लिङ्गाः - कविरव्यादयः । ७- - सम्बुद्विभिन्ने । १७१ - घि संज्ञक से परे आङ् (टा) को ना होता है । १७१ –घि संज्ञक को गुण होता है ङित् सुप् परे रहते । १७३ – एङ् से ङमि ङस् सम्बन्धी एकादेश होता है । प्रकार परे रहते दोनों के स्थान में पूर्वरूप अ १७४ – इकार उकार से परे ङि को श्रौत और इ को आदेश होता है । १७५–अङ्गसंज्ञक सखि शब्द को अनङ् होता है सम्बुद्धिभिन्न सु परे रहते । १७६ - अन्य श्रल से पूर्व वर्ण की उपधा संज्ञा होती है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy