SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ इल्सन्धिप्रकरणम् ६६ तोः पि ८।४।४३। न ष्टुत्वम् । सन्षष्ठः। ६७ झलां जशोऽन्ते ८।२।३६ । पदान्ते मलां जशः स्युः । वागीशः । ६८ यरोऽनुनासिकेऽनुनासिको वा ८।४।४५ । यरः पदान्तस्यानुनासिके परेऽनुनासिको वा स्यात् । एतन्मुरारिः, एतमुरारिः । (प्रत्यये भाषायां नित्यम् ) "तन्मात्रम् । चिन्मयम् । ६६ तोलि ८।४।६० । तवर्गस्य लकारे परे परसवर्णः । तल्लयः । विद्वॉल्लिखति । तस्यानुनासिको लः। १-तवर्गस्य षकारे परे न ष्टुत्वमित्यर्थः । २-वाक + ईशः + | ३-एतन्मुरारि:एतद् + मुरारिः इति स्थितौ 'यरोऽनुनासिकेऽनुनासिको वा' दकारस्य नकारे कृते सिध्यति रूपम् एतन्मुरारिः' इति । (अनुनासिकाभावपक्षे 'एतमुरारिः' इति ।) एवं वाक् + मधु = वाङ्मधु, सत् + मनोहरम् सन्मनोहरम् , उद् + मानम् = उन्मानम् । ऋक् + मन्त्रः = ऋमन्त्रः । दधिमुट+माद्यति दधिमुरमाद्यति, इत्यादि ज्ञेयम् । ४-लोके प्रत्यये परतो नित्यमनुनासिक इत्यर्थः । ५-तन्मात्रम् - 'तद् मात्रम्' इति स्थिती 'प्रत्यये भाषायां नित्यम् ' इति वात्तिकेन दकारग्य नित्यमनुनासिको नकारः, सिध्यति ख मात्रम् ' इति (मत्र परिमाणे मात्रच प्रत्ययः)। चित् मय (म्) एवं-विपद् + मय (म्) = विपन्मयम् , अप् + मात्र (म् ) = अम्मात्रम् , अप् + मय (म् ) = अम्मयम् इत्यादि इ-तद् + लयः । विद्वान् + लिखति । एवं विपद् + लीनः - विपल्लीनः । कुशान+ मावि = कुल्लाति, इत्यादिकं बोध्यम् । ६६-तवर्ग को षकार परे रहते ष्टुत्व नहीं होता। ६७-पदान्त में झलों को जश् होते हैं । ६८-प्रदान्त यर् को अनुनासिक परे रहते अनुनासिक विकल्प से होता है ( वा० लोक में प्रत्ययावयव अनुनासिक परे रहते पदान्त यर् को नित्य अनुनासिक होता है)। ६६-तवर्ग को लकार परे रहते परसवर्ण होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy