SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३१६ लघुसिद्धान्तकौमुद्याम् ११६० वाचो ग्मिनिः ५ । २ । १२४ । 'वाग्मी । १९६१ अर्श आदिभ्योऽच ५ । २ । १२७ । M अर्शोऽस्य विद्यते - अर्शसः । आकृतिगणोऽयम् । १९६२ - शुभमोस ५ । २ । १४० । 3 अहं युरहंकारवान् । शुभंयुः शुभान्वितः । इति मत्वर्थीयाः । अथ प्राग्दिशीयाः १९६३ प्राग्दिशो विभक्तिः ५ । ३ । १ । दिक्शब्देभ्यः इत्यतः प्राग्वक्ष्यमाणाः प्रत्यया विभक्तिसंज्ञाः स्युः । १९६४ कि सर्वनाम - बहुभ्योऽद्वयादिभ्यः ५। ३ । २ । किमः सर्वनाम्नो बहुशब्दाच्चेति प्राग्दिशोऽधिक्रियते । माया - मेघा...' इत्यादिना विनि प्रत्ययेऽनुबन्धलोपे प्रातिपदिकत्वेन विभक्तिकार्ये 'मेधावी' इति रूमं सिध्यति । १- वाचः सन्त्यस्येति विग्रहः चोः कुरिति कुत्वम् । २ - प्रशंः = 'बवासीर ' इति प्रसिद्धो रोगः । ३ - अहंयुः - श्रहमित्यहंकारे रूढमध्ययम् । तस्मादस्त्यर्थे 'श्रहं शुभमोस्' इति युसि प्रत्ययेऽनुबन्धलोपे 'सिति चे' ति पदत्वान् मस्मअनुम्वारे प्रातिपदिकत्वाद् विभक्तिकायें सिध्यति रूपम् 'प्रहंयुः' इति ( श्रहंयुः, श्रहंयू, श्रहंयवः इत्युच्चारणम् ) । इति मत्वर्थीयाः । १९६० - वाच शब्द से ग्मिनि प्रत्यय होता है मत्वर्थ में । १९९१ - अर्श दियों से च प्रत्यय होता है मत्वर्थ में । १ ६२ - श्रहं शुभं शब्दों से युस प्रत्यय होता है मत्वर्थ में । इति मत्वर्थीयाः । अथ प्राग्दिशीयाः ११६३- 'दिक शब्देभ्यः' से पूर्व होनेवाले प्रत्ययों की विभक्ति संज्ञा होती है । ११९४ - किं- सर्वनाम का 'दिग्शब्देभ्यः' से पूर्व अधिकार जाता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy