SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ सद्धिताः ३१७ ११६५ पञ्चम्यास्तसिल ५ । ३ । ७ । पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल वा स्यात् । ११६६ कु तिहोः ७ । २ । १०४ । किमः कुः स्यात्तादौ हादौ च विभक्तौ परतः 'कुतः = कस्मात् । ११६७ इदम 'इश् ५ । ३ । ३ । प्राग्दीशीये परे । इतः। ११६८ अन् ५। ३। ५ । एतदःप्राग्दिशीये । अनेकाल्त्वात् सर्वादेशः । अतः, । "अमुतः। यतः । बहुतः। द्वयादेस्तु द्वाभ्याम् । ११६६ पर्यभिभ्यां च ५। ३।६।। आभ्यां तसिल् स्यात् । परितः सर्वत इत्यर्थः । अभितः = उभयत इत्यर्थः। १२०० सप्तम्यास्त्रल ५। ३ । १० । "कुत्र । प्यत्र । 'तत्र । बहुत्र। १-कुतः-पञ्चम्यन्तात् 'किम्' शब्दात्-‘पञ्चम्यास्तसिल' इति तसिल' प्रत्ययेनुबन्धलोपे प्रातिपदिकत्वेन सुन्लुकि 'कु तिहोः' इति 'कु'-प्रादेशे तसिलन्तस्याब्ययत्वात् तत प्रागतस्य सुपो लुकि सस्य रुत्वे विसर्गे सिध्यति रूपं कुतः' इति २शित्वात्सर्वादेशः। ३-:एतद्' शब्दस्य 'अन्' प्रादेशः स्यादित्यर्थः। ४-'नलोपः प्रातिपदिकान्तस्य' इति नस्य लोपः ५-तसिलो विभक्तिसंज्ञात्वात् 'पदसोऽसेदुदोमः' इति मुत्वं बोध्यम् । यतः-इत्यत्र 'त्यदादीनामः' इत्यकारश्चापि । ६-सूत्रेद्धपादिभ्यः, इत्युक्तः। ७-किम+त्र, इत्यत्र 'कुति होः' इत्यनेन 'कु' प्रादेशः। ८-यत्र, सत्र इत्यादौ त्रलो विभकृित्वात् 'त्यदादीनाम:' ६-तत्र-सप्तम्यन्तात् 'तत्' शब्दात ११६५-पञ्चम्यन्त किमादियों से तसिल प्रत्यय विकल्प से होता है। ११६६-किम् को कु होता है तादि, हादि विभक्तिसंज्ञक प्रत्यय परे रहते । ११६७- इदम् को हर आदेश होता है प्राग्दिशीय विभक्ति परे रहते । ११६८-एतत् को अन् श्रादेश होता है प्राग्दिशीय विभक्ति परे रहते । १११६-परि और अधि शम्दों से तसिल् प्रत्यय होता है। १२०६-सप्तम्यन्त से त्रलू प्रत्यय होता है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy