SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ २४४ लघुसिद्धान्तकौमुद्याम् हसितम् । हसनम्। ८७२ पुसि संज्ञायां घः प्रायेण ३ । ३। ११८ । ८७३ छादेर्थेऽद्वय पसर्गस्य ६ । ४ । ६६ । द्विप्रभृत्युपसर्गहीनस्य छादेर्हस्वो घे परे । दन्ताश्चाद्यन्तेऽनेनेति 'दन्तच्छदः। 'आकुर्वन्त्यस्मिन्नित्याकरः । ८७४ अवे तृस्त्रोघ ३।३ । १२० । अवतारः कूपादेः । अवस्तारो जवनिका । ८७५ हलश्च ३ । ३ । १२१ । हलन्ताद् घञ् । घापवादः । रमन्ते योगिनाऽस्मिन्निति रामः । अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः । ८७६ ईषदुस्सुषु कृच्छाकृच्छार्थेषु खल ३ । ३ । १२६ । करणाधिकरणयोरिति निवृत्तम् । एषु दुःखसुखार्थेषुपपदेषु खुल (७७०) तयोरेवेति भावे कर्मणि च । कृछे-दुष्करः कटो भवता । अकृच्छेईषत्करः। "सुकरः। १-ण्यन्तात् 'छादि' इत्यस्मात् 'घ' णिलोपः, ह्रस्वश्च । २-प्रत्र ( अधिकरणे) 'धः' प्रत्ययः । ३ रामः-'रमन्ते योगिनोऽस्मिन्निति विग्रहे' 'रम्' धातोः 'पुसि संज्ञाया घः' इति सूत्रेण घप्रत्यये प्राप्ते । तं बाधित्वा 'हलश्चे' ति मधिकरणेऽर्थे पनि प्रत्यये उपधावृद्धौ विभक्तिकायें 'रामः' इति रूपम् । ४-अपामार्गः-( 'उपसर्गस्य घन्यमनुष्ये बहुलम्' दीर्घः, 'चजोः कु पिण्यतोः' इति कुत्वम् ) प्रोषधिभेदः । 'ऊंगा' इति भाषायाम् (पुठकण्डा इति पाञ्चालीभाषायाम् ) । ५-सुकरः-सुपूर्वकात् 'कृ' धातोः 'ईषद्दुस्सुषु...' इत्यादिना 'खल' प्रत्ययेऽनुबन्धलोपे 'सार्वधातुकाधंधातुकयो' रिति गुणे विभक्तिकार्य 'सुकरः' इति । ८७२-धातु से घ प्रत्यय होता है पुंलिङ्ग में, सज्ञा में बहुलता से। ८७३-द्विप्रभृति उपसर्गरहित छादि धातु को ह्रस्व होता है घ परे रहते। ८७४-अब उपपद रहते त धातु और स्त धातु से करण और अधिकरण अर्थ में घत्र प्रयय होता है संज्ञा में पुल्लिङ्ग में। ८७५-हलन्त धातुओं से घञ् प्रत्यय होता है करण और अधिकरण अर्थ में । ८७६-दुःखार्थक और सुखार्यक ईषत्-दुस-मु उपपद रहते कृच्छ्र और अकृच्छ्र अर्थ में धातु से खल् प्रत्यय होता है । _______ _ _
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy