SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २४३ उत्तरकृदन्तम् एषामुपधावकारयोरुट अनुनासिके क्वौ झलादौ किङति च । 'अतः क्विप् । 'जूः । तूः । स्त्रः। ऊः। मूः। ८६६ इच्छा ३।३।१०१ । इषेनिंपातोऽयम् । ८६७ अप्रत्ययात् ३।३।१०२ । प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारः प्रत्ययः स्यात् । चिकीर्षा । पुत्रकाम्या। ८६८ गुरोश्च हलः ३ । ३ । १०३ । गुरुमतो हलन्तात् स्त्रियामप्रत्ययः स्यात् । ईहा । ८६६ "ण्यासश्रन्थो युच ३।३।१०७ । अकारस्यापवादः । कारण । हारणा । ८७० नपुंसक भावे क्तः ३ । ३ । ११४ । ८७१ ल्युट् च । ३ । ३ । ११५ । १- प्रतः = सम्पदादेराकृतिगणत्वात् 'सम्पदादिभ्यः विप' इत्यनेन 'क्विप्' इत्यर्थः । २-ज्वर (रोगे ) जूः, जूरौ, जूरः । (भि) त्वरा ( सम्भ्रमे ) तूः, तूरी, तूरः । निवि (गतौ) सूः, झुधौ, सुवः । प्रवि-प्रब ( रक्षणे ) -ऊ, उवौ, उवः। मव (बन्वने ) मूः मुवौ, मुत्रः। ३–इषेः 'श'-प्रत्ययान्तोऽयं निपातः, स्त्रियां टाप् । ४-सन्नन्तात्कृधातोः 'चिकीर्ष' इत्यस्मात् 'अ' प्रत्यये 'प्रतो लोप:' स्त्रिया टाप् । ५-काम्यच्प्रत्ययान्तात् 'पुत्रकाम्य'-धातोः 'प्र' प्रत्यये, स्त्रिया टाप् । ६ - एयन्तेभ्यःपासधातोः श्रन्थेश्च युच् स्यादित्यर्थः । एयन्ताद् यथा-कारणा, हारणा, धारणा, (हिलोपः 'युवोरननाको' इत्यनः ) पास-पासना, श्रन्थ-श्रन्थना । ८६६-इष धातु से भाव में श-प्रत्यय होता है। यक का अभाव भो निपातन से होता है। ८६७-प्रत्ययान्त धातुओं से अकार प्रत्यय होता है स्त्रीलिङ्ग में । ८६८-गुरुमान् हलन्त धातुओं से प्रकार प्रत्यय होता है स्त्रीलिङ्ग में। ८६६-एयन्त, आस् , अन्य धातुओं से युच् प्रत्यय होता है । ८७०-धातु से क्त प्रत्यय होता है नपुसकलिङ्ग माव में। ८७१-धातु से ल्युट् प्रत्यय भी होता है नपुंसकलिङ्ग भाव में ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy