SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २४२ लघुसिद्धान्तकौमुद्याम् ८६३ स्त्रियां क्तिन् ३ । ३ । ६४ । स्त्रीलिङ्गे भावे क्तिन् स्यात् । घञोऽपवादः । कृतिः । स्तुतिः । (ऋल्वादिभ्यः क्तिनिष्ठावद्वाच्यः ) तेन नत्वम् । 'कीणिः । लूनिः । धूनिः । पूनिः । ( सम्पदादिभ्यः क्विप् ) सम्पत् । विपत् । श्रापत् । क्तिन्नपीष्यते । सम्पत्तिः । विपत्तिः । श्रापत्तिः । ८६४ ऊति-यूति - जूति - साति- हेति-कीर्तयश्च ३ | ३ | ६७ | एते निपात्यन्ते । ८६५ वर वर त्रिव्यवि - मवामुपधायाश्च ६ । ४ । २० । समाधिः, विधिः, सन्धिः, अभिसन्धिः, इत्याद्याः कि-प्रत्ययान्ताः पुंल्लिङ्गाः । सर्वत्र 'प्रातो लोपः' इत्यालोपः । १ - कीर्णिः - कू ( विक्षेपे ), ऋत, इत्, हलि चेति दीर्घः, निष्ठावद्भावे 'राभ्याम् इति नत्वम्, णत्वम् । २ - विनाशः । पवित्रतायान्तु पूतिः 'पुत्रो विनाशे' इति विनाशे एवं नत्वविधानात् । ३ - श्रवधातोः क्तिनि ज्वरत्वरेति उपधावकारयोरूठ, उदात्तस्वरो निपातन प्रयोजनम्, ऊतिः = श्रवनम् । युतिः, जूतिः, उभयत्र दीर्घनिपातनम् । सातिः (षोऽन्तकर्मणि ) इत्यस्य, अत्र 'चतिस्यति ईत्वे प्राप्ते तद्भावो निपात्यते, ‘नावेच उपदेशे' इत्यात्वम् । हेतिः - हन् धातोः क्तिन्, अनुदात्तेति नलोपः प्रकारस्य ऐत्वं च निपात्यते । कीर्तिः - कृ धातोः ण्यासश्रन्येति युच् प्राप्तः, क्तिन् निपात्यते, 'उपधायाश्च' इतीत्वे रपरत्वम् । | ४ - क्विन् प्रत्ययान्ताः । ..." ८६३ - धातु से क्तिन् प्रत्यय होता है स्त्रीलिंग भाव में ( वा०-(१) ऋकारान्त तथा ल्वादि धातु से किया गया क्तिन् प्रत्यय निष्ठा के सदृश होता है । (२) संपदादियों से क्विप् प्रत्यय होता है । (३) संपदादियों से क्विन् प्रत्यय भी होता है भाव में और कर्ता से भिन्नकारक में ) ८६४ - ऊतियूति श्रादि शब्द निपातन से सिद्ध होते हैं । ८६५ - ज्वरादि धातुओं की उपधा और वकार को ऊठ होता है 'अनुनासिक क्वि तथा फलादि कित् डि परे रहते ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy