SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ १६ उत्तरकृदन्तम् २४१ त्रिप्रत्ययान्तात् 'मम् निवृत्तेऽर्थे । पाकेन निर्वृत्तं- 'पक्त्रिमम् । डुवपू ३ उत्रिमम् । ८५६ टवितोऽथु दुवेषु कम्पने । "वेपथुः । ८६० यज-याच यत- विच्छ प्रच्छ- रक्षो नङ् ३ । ३ । ६० । • ३ । ३ । ८६ । "यज्ञः । याच्ञा । यत्नः । ' विश्नः । ' प्रश्नः । रक्ष्णः । ८६१ स्वपो नन् ३ । ३ । ६१ । स्वप्नः । ८६२ उपर्गेस घोः किः ३ । ३ । ६२ । १० प्रधिः | ११ उपधिः । १- मप् । २- पक्त्रिमम्- 'पाकेन निर्वृत्तम्" इति विग्रहे 'पच्' धाताः 'द्वितः स्त्रिः' इति 'कित्र' प्रत्यये ककारस्येत्संज्ञायां लोपे च 'कुत्रेर्मम् नित्यम्' इति मपि अनुबन्ला प्रातिपदिकत्वेन विभक्तिकायें सिध्यति रूपं 'पवित्रमम्' इति । ३- द्रवप् धातुः, 'वचिस्वपियजा ' इति सम्प्रसारणम् । एवम् डुलभष् - लत्रिमम्, डुधाञ् हित्रिमम् ( दधातेहिः ) डुकृञ् - कृत्रिमम् । डुदाञ, दस्त्रिमम्, 'दा दद्धो ;' इति दत् । ४- 'टु' इत्-यस्य सवित् तस्मात् ( धातोः ) भावे - 'प्रथुच्' प्रत्ययः स्यादित्यर्थः ५ एवं दुनोत्रि - श्वयथुः । टुभ्राजभ्राजथुः । दुर्नादि नन्दथुः । टु श्रांस्फूर्जास्फूर्जथुः | ६ - नस्य श्चुत्वेन ञः । जञोः ७ याच्या 'याच्' धातोः भावेऽर्थे 'राजयाच' इत्यादिना नङ प्रत्ययेऽनुबन्धलोपे नकारस्य शत्रुत्वे लकारे स्त्रीत्वे टापि विभक्तिकायें सिध्यति रूपं 'याचञा' इति । ८ बिच्छधातुः, 'च्छ्वोः शूडनुनासिके च' इति शत्वम् । विश्नः = प्रतापः प्रच्छ + न (ङ्) (:) प्रश्ने चासन्नकाले' इति निद्दशात् 'ग्रहिज्ये' ति सम्प्रसारणं न । १०- - उपसगं पूर्व कात्' छु' -संज्ञकाद् धातोः किप्रत्ययः । श्रत्रेदं बोध्यमसर्वऽपि कि प्रत्ययान्ताः पुंल्लिङ्गा भवति । ११ - एवम् - उपाधिः व्याधिः, श्राधिः, - " ८५६ - टु जिसका इत् हो ऐसे धातु से थुत्र- प्रत्यय होता है भाव में । ८६०-यज्-याच्-यत्-विच्छ्- प्रच्छ-रक्ष धातुत्रों से नङ् प्रत्यय होता है । ६१ - स्वप् धातु से नन् प्रत्यय होता है । ६२ - उपसर्ग उपपद रहते घुसंज्ञक धातु से कि प्रत्यय होता है भाव आदि में ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy