SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम् (५०७) पुषादीत्यङ । पुषत् । शुब् शोषणे । ११ । शुष्यति । शुशौष । शु बत् । णश 'अदर्शने । १२ । नश्यति । ननाश । 'नेशतुः ६३५ रधादिभ्यश्च ७ । २ । ४५ । १७० रघ्नश सृप प् द्रुह, मुह् ष्णुह, ष्णिह् एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात् । नेशिथ । ६३६ मस्जि नशोर्झलि ७ । १ । ६० । नुम् स्यात् । ननंष्ठ । नेशिव, नेश्व, नेशिम, नेश्म । नशिता, नंष्टा । नशिष्यति, नंक्ष्यति । नश्यतु । अनश्यत् । नश्येत् । नश्यात् । "अनशत् । बुङ प्राणिप्रसवे | १३ | सूयते । क्रादिनियमादिद । सुषुविषे । सुषुविवहे । सुषुविमहे । 'सोता, सविता । दूङ् परितापे । १४ । दूयते । दीङ क्षये ।१५। दीयते । ६३७ दीडो डचि क्ङिति ६ । ४ । ६३ । " १ - प्रभावे = नाशे । २ - ' प्रत एक हल्मध्ये...' इति एत्वाभ्यासलोपौ । ३-ननंष्ठ - 'नश्' धातोर्लिटि सिपस्थलि णस्य 'गोनः' इति नत्वे द्वित्वेऽभ्यासकार्ये 'न नश थ' इतिस्थितौ ( 'रघादिभ्यश्चे' ति वैकल्पिके इटि 'थलि च-सेटि' इति एत्वेऽभ्यासलोपे 'नेशिथ' इति ) । इडभावपक्षे 'मस्जि-नशोलि' इति नुनि, तस्यानुस्वारे 'न नंश् य' इति जाते 'व्रश्च - भ्रस्जे.... 'ति शस्य षत्वे ष्टुत्वे च कृते सिध्यति रूपं 'ननंष्ठ' इति घातो लुङि तिपीकारलोपेऽडागमे मध्ये चलौ 'पुषावि द्युतादि.... ' इति । ४- प्रनशत्- 'न‍' 'श्रङि' सिध्यति --- रूपम् 'अनशत्' इति । ( प्रङो ङित्वेन वृद्धेरभावे । ) । ५ - इडभावे 'नश्चभ्रस्ज' ... इति शस्य त्वम्, ' षढोः कः सि -' इति कत्वे, परस्य सस्य षत्वे, कषसंयोगे क्षः । नुम् । ६'स्वर तिसूतिसूयति...' इति वेट् । लुडादौ सोध्यते - सविष्यते । सूयताम् । श्रसूयत । सूयेत । सोषीष्ट । सविसीष्ट, प्रसोष्ठ, श्रसविष्ट । असोष्यत, प्रसविष्यत इति रूपाणि । ६३५ रधादि धातुओं से परे वलादि श्राधातुक को विकल्प से इट् ६३६ - मस्जि और नश् धातु को नुम् होता है झल् परे रहते । ६३७- दीङ् धातु से परे अजादि कित् ङित् श्रार्धधातुक को युट् का आगम होता है। ( वा० उब और यण के विधान में वुक्-युट् सिद्ध ही रहते हैं । ) होता है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy