SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ तिङन्ते भ्वादयः १४३ वर्णात् परौ झलादी लिङ्सिचौ कितौ स्तस्तङि । भृषीष्ट । भृषीयास्ताम् । अभार्षीत् । प्रभार्टाम् । अभाएः। अभार्षीः । ५४५ ह्रस्वादङ्गात् ८ । २ । २७ । सिचो लोपो झलि । अभृत । अभृषाताम् । अमरिष्यत् , अभरिष्यत । हृञ् हरणे । ३। हरति, हरते । जहार, जह्वे । जहर्थ । जह्रिव । जहिम । जहषे । हर्ता। 'हरिष्यति, हरिष्यते। हरतु, हरताम् : अहरत् , अहरत । हरेत् , हरेत । हियात् , हृषीष्ट । हृषीयास्ताम् । अहार्षीत्, अहृत । अहरिष्यत्, अहरिष्यत ॥ धृ धारणे । ४ । धरति, "धरते । णी प्रापणे । ५। नयति, नयते ॥ लुपचष् के । ६ । पचति, पचते । पपाच । पेचिथ, पपक्थ । पेचे । पक्ता ॥ भज सेवायाम् । ७ । भजति, भजते। 'बभाज, भेजे। भक्ता । १-तेन न गुणः । २-अभार्षीत-भृ' धातोर्चुङि प्रथमपुरुपैकवचने लस्य तिपोकारलोपेऽडागमे च्लो, ले: सिघि 'प्रभृ स त्' 'प्रस्तिसिचोऽपृक्ते' इति ईडागमे 'सिचि वृद्धिः परस्मैपदेष' इति ऋकारस्य 'पार' वृद्धौ सस्य षत्वे सिध्यति रूपम् 'प्रभात' इति । ३-जहार जह) 'ह' घातो लिटि प्रथमपुरुषैकवचने लस्य परस्मैपदे तिपि 'गल' प्रादेशे द्वित्वेऽभयासकायें 'जह प्र' इति स्थितौ 'प्रचो रिणति' इति वृद्धौ सिध्यति रूपं 'जहार' । पाल्नने पदे च तकारस्य ‘एश' प्रादेशे द्वित्वादौ सति 'ज ह ए' इति स्थितौ लिटः कित्वाद् गुणाभावे यणि 'जह' इति रूपं सिध्यति । २-हरिष्यति-'ह' घातोलटि लस्य परस्मैपदे तिपि शपोऽपवादे 'स्य'-प्रत्यये 'ह स्यति ति' इति स्थिते 'ऋसनोः स्ये' इति डागमे गुणे सस्य पवे सिध्यति रूपं 'हरिष्यति' इति । ५धार । प्रघृत, अधार्षीत् । अधृत-'धुन' पातो लुङि प्रात्मनेपदे लस्य तादेशेऽटि मध्ये ग्लो, 'ब्ले' सिचि ' प्रस्त' इति जाते 'ह्रस्वादनात्' इति सिचः सकारलोपे सिध्यति 'प्रधृत' इति रूपं परस्मैपदे 'अधार्षीत' इति । ६-लिटि-निनाय, निन्यतुः, निन्युः। निनयिष । निन्ये, निन्याते, निन्थिरे । मनैषीत, मनेष्ट, भनेषाताम् । ७-पक्ष्यति, पक्ष्यते । लुमि-प्रपाक्षीत, अपाक्ताम, प्रपाक्षुः । पारमनेपदे-अपक्त, अपमाताम् अपचत । ८-भेजतुः, भेजुः इत्यादि । ५२५-हस्वान्न अङ्ग से परे सिच् का लोप होता है झल् परे रहते।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy