SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ तिङन्ते क्रयादयः १६५ ब्लेरङ वा स्यात् । ६८६ स्तन्मेः ८।३। ६७ । स्तन्भः सौत्रस्य सस्य षः स्यात्। 'व्यष्टभत्,अस्तम्भीत् । युञ् बन्धने ।। 'युनाति, युनीते । योता ।क्नूञ् शब्दे । ८ । क्नूनाति, क्नूनीते। क्नविता। दन हिंसायाम् । : । दृणाति, "हणीते । दूज हिंसायाम् ।१०। द्रणाति, द्रणीते । पूञ् पवने । ११ । ६६० प्वादीनां ह्रस्वः ७।३। ८० । पून लूञ् स्तृन कृञ् वृञ् धून शृ पृ वृ भृ मृ दृ ज झ धृ न कृ ऋग ज्या री ली ब्ली प्लीनां चतुर्विंशतः शिति ह्रस्वः । पुनाति, पुनीते। पविता । लू छेदने ।१२। लुनाति, लुनीते। स्तृञ् आच्छादने । १३ । स्तृणाति । (६४८) शपूर्वाः खयः। तस्तार। 'तस्तरतुः । तस्तरे। स्तरिता, स्तरोता । स्तृणीयात्, स्तृणीत। स्तीर्यात् । 'सह्यपिच्च' इति सेह्यदिशे 'स्तम्भ ना हि' इति जाते 'हलः श्नः शानज्झौ' इति 'ना' इत्यस्य शानजादेशेऽनुबन्धलोपे 'सार्वधातुकमपित्' इति ङित्वेन 'अनिदिताम्' इति धातोनंकारलोपे 'प्रतो हेः' इति हेर्लुकि सिध्यति रूपं 'स्तभान' इति । १-व्यष्टभत्-'स्तम्भ' धातोलुङि तिपि इकारलोपेऽडागमे च्लो सिचं बाधित्वा 'ज-स्तन्भु...' इत्यादिना वा च्लेरडि 'प्र स्तम्भ प्रत्' इति जाते 'अनिदिताम्...'इति न लोपे 'अस्तभत्' इति रूपम् । ततः 'वि'-उपसर्गे च 'स्तन्भे' इति षत्वे ष्टुत्वे यरिण 'व्यष्टभत् इति रूपम् । अङभावे च च्लेः सिचि इटि ईटि सिचो लोपे सवर्णदोघे नकारस्यानुस्वारे परसवणे 'प्रस्तम्भीत्' इति जातम् । २-लुङि-अयोषोत् , अयौष्टाम , इत्यादि । पात्मनेपदे-अयुत, अयुषाताम् इत्यादि। ३-चुक्नाव । चुक्नुवे। लुहि-अनावीत् , प्रश्न विष्ठ । ४-दर्ता । दरिष्यति, दरिष्यते । लुङि-प्रदार्षीत , प्रदृत । ५-दुद्राव । द्रविता । अद्राबीत । ६-अत्र गुणः, 'ऋच्छत्यताम्' इत्यनेन । ७-'वतो वा' इति वा दीर्घः । - 'भूत इद्धातोः' इति 'इर' हलि चेति दीर्घः। ६८९-सौत्र स्तम्भ धातु के स कोष होता है। ६६०-पूजादि २४ धातुओं को ह्रस्व होता है शित् परे रहते ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy