SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ तिङन्ते भ्वादयः अत 'सातत्यगमने । २ । अतति । ४४३ अन आदेः ७ । ४ । ७० | अभ्यासस्यादेरतो दीर्घः स्यात् 'लिटि । आत । आततुः। श्रातुः। आतिथ । आतथुः । आत । आत । आतिव । आतिम । अतिता। अतिष्यति । अततु। ४४४ आडजादीनाम् ६ । ४ । २७ । अजादेरङ्गस्याऽऽट लुङ्-लङ्-लुङ क्षु । आतत । अतेत । अत्यात् । प्रत्यास्ताम् । लुङि सिचि इडागमे कृते । ४४५ अस्तिसिचोऽपृक्ते ७ । ३ । ६६ । विद्यमानात् सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः । ४४६ इट ईटि ८ । २ । २८ । दैचाद् भवेच्च यदि ते क्वचिदन्तरायो भूयात् सदा तव विभुभंगवान सहायः । धर्मादभदपि च तस्य सुखं, स्वयाऽऽतो धर्मोऽभविष्यदिह चेत् सुखमाळ (s) भविष्यत् ॥१॥ १-निरन्तरगमने । २–'न व्यथो लिटि' इति सूत्रात् “लिटि' इत्यनुवर्तते, तेन 'ऋ' धातोयंङ लुकप्रकरणे "अरर्ति' इत्यादौ न दीर्घः लिडभावात् । ३-आत-प्रतधातोलिटि तिपि गलि अनुबन्धलोपे द्वित्वेऽभ्यासकायें 'प्र प्रत प्र' इति स्थिती 'प्रत प्रादेः' इति अभ्यासस्य दीघे पुनः सवर्णदीप सिध्यति रूपम् 'मात' इति । ४-सिच्च प्रस् चेति ( समाहारे ) सचस्' । अस्तीति विद्यमानार्थकमध्ययम 'सिचस्' इत्यस्य विशेषणम । तथैवाह-वृत्ती-विद्यमानात्सिव इत्यादि। ४४३-अभ्यास के आदि अकार को दीर्घ होता है। ४४४-अजादि अङ्ग को आडागम होता है लुङ, लुङ, लुङ परे रहते । ४४०-विद्यमान सिच और अस्ति से परे अपृक्त हल को ईट का आगम होता है। ४४६-इट से परे सकार का लोप होता है ईट परे रहते । (वा-एकादेश करने में सिच् का लोप सिद्ध होता है)।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy