SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ पूर्वकृदन्तम् कर्मणीति निवृत्तम् सह । योधितवान् = सहयुध्वा । सहकृत्वा । ८११ सप्तम्यां जनेर्डः ३ । २ । ६७ । ८१२ तत्पुरुषे कृति बहुलम् ६ । ३ । १४ । डेरलुक् । 'सरसिजम् । सरोजम् । ८ १३ उपसर्गे च संज्ञायाम् । ३ । २ । ६६ । प्रजा स्यात् सन्ततौ जने । ८१४ क्त तवतू निष्ठा १ । १ । २६ । पतौ निष्ठासंज्ञौ स्तः । ८१५ निष्ठा ३ । २ । १०२ । २३१ भूतार्थवृत्तेर्धातोर्निष्ठा' स्यात् । तत्र (७७०) तयोरेवेति भावकर्मणोः क्तः । (७६६) कर्तरि कृदिति कर्तरि क्तवतुः। उकावितौ । स्नातं मया । स्तुतस्त्वया विष्णुः । विश्वं कृतवान् विष्णुः । ८१६ रदाभ्यां निष्ठातो नः पूर्वस्य च द: ८ । २ । ४२ । रदाभ्यां परस्य निष्टातस्य नः स्यात्, निष्ठापेक्षया पूर्वस्य धातोर्दस्य च । शृ हिंसायाम् । (६६०) ऋत इत् । रपरः । णत्वम् । शीर्णः । भिन्नः । “छिन्नः । १- सरसि-जन् + ङः, डिवात् टिलोपः बहुलं डेरलुक् । २ - वत- क्तवतु ( उभौ ) 1 ३- क्तवतुप्रत्यये उगित्वात् 'तुम्' 'प्रत्वसन्तस्य' इति दीर्घः । ४ - हलि च' इति दीर्घः । श्रयुकः 'किति' इति इनिषेधः । ५- छिन्नः - 'विद्' धातोः कर्मरिण 'निष्ठा' इति 'क' प्रत्यये तस्य किरदाद् गुणाभावे ' रदाभ्याम्' इत्यादिना निष्ठातकारस्य धातोस्तकारस्त चमत्वे प्रातिपदिकत्वाद् विभक्तिकायें सिंध्यति रूपं 'निः' इति । ८११-सप्तभ्यन्त उपपदक जन् धातु से ड प्रत्यय होता है । ८१२-कृदन्त उत्तर पद परे रहते सप्तमी का लुक् होता है वाहुल्य से तत्पुरुष में 1 ८१३ - उपसर्ग उपपद रहते जन् धातु से ड प्रत्यय होता है संज्ञा में 1 ८१४-क्त और क्तवतु की निष्ठा संज्ञा होती है । ८१५ - भूतार्थवृत्ति धातु से निष्ठासंज्ञक प्रत्यय होते हैं । ८१६-रेफ-दकार से परे निष्ठा के त को न आदेश होता है और निश की अपेक्षा पूर्व धातु के द को भी न होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy