SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १६८ लघुसिद्धान्तकौमुद्याम् देविता। देविष्यति । दीन्यतु । अदीव्यत् । दीव्येत् । दीव्यात् । अदेवीत् । श्रदेविष्यत । एवं षिवु 'तन्तुसन्ताने । २ । नृती गात्रविक्षेपे । ३। नृत्यति । ननर्त । नतिता। ६३० सेऽसिचि कृत-चत-द-तट-नृतः ७ । २ । ५७ । एभ्यः परस्य सिज्मिन्नस्य सादेरार्धधातुकस्येड्वा । नर्तिष्यति,नर्त्यति। नृत्यतु । अनृत्यत् । नृत्येत् नृत्यात् । 'अनीत् । अनर्तिष्यत् । अनय॑त् । असी "उद्वेगे। ४.। (४८५) वा भ्राशेति श्यन् वा । त्रस्यति, वसति । तत्रास । ६३१ वा ज-भ्रमु-त्रसाम् ६ । ४ । १२४ । एषां किति लिटि सेटि थलि च एत्वाभ्यासलोपौ वा सतुः, तत्रसतुः । सिथ-तत्रसिथ । त्रसिता। शो तनूकरणे । ५। ६३२ प्रोतः श्यनि ७।३ । ७१।। १-वस्त्रादिसीवने इत्यर्थः । सीव्यति । सिषेव । सेविता । सेविध्येति । सीव्यतु । असीव्यत् । सीव्येत् । सोव्यात् । असेवीत् । असेपिष्यत् । २-नर्तने। ३-नतिष्यतिनय॑ति-'नृत्' धातो टि तिपि स्यतासी लुल्लुटोः इति मध्ये 'स्य प्रत्यये 'सेऽसिचि-' इति वा इटि सस्य षत्वे 'पुगन्ते' ति गुणे रपरत्वे 'नतिष्यति' इति, इडभावे 'नयति' इति रूपम् । ४-'वदव्रज' इति प्राप्ताया वृद्ध :-'नेटि इति निषेवः । 'पुगन्त' इति गुणे अनीत, अनतिष्टाम्, अनतिषुः । इत्यादि । ५-उद्वेगो = भयम् । लिटि तत्रास, सतुः-तत्रसतुः-त्रेसुः तत्रसुः । त्रेसिथ-तसिथ, त्रेसथुः-तत्रसथुः, ग्रेस-तत्रस । तत्रामतत्रस, सिव-तसिव, त्रेसिम-तत्रसिम । लुडादौ-सिता। वसिष्यति । त्रस्यतु, त्रसतु । प्रत्रस्यत्-असत् । त्रस्येत्-त्रसेत् । त्रस्यात् । अत्रासीत्-प्रत्रसीत् । अत्रसिष्यत् । इति । ६-त्रेसतुः 'त्रस्' धातोलिटि ततोऽतुसि द्वित्वेऽभ्यासकायें 'त त्रस अतुस्' इति स्थिते 'वाजुभ्रमुत्रसाम्' इति ऐत्वेऽभ्यासलोपे सिध्यति रूपं 'सतुः' इति । ६३० -कृत-चत-छद-तृद-नृत धातुओं से परे सिभिन्न सादि आर्धधातुक को इडागम होता है विकल्प से । ६३१-ज-भ्रमु-त्रस् धातुओं को एत्व होता है और अभ्याम का लोप होता है विकल्प से कित् लिट् और सेट थल परे रहते। . ६३२-श्रोकार का लोप होता है श्यन् परे रहते ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy