SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ तिङन्ते दिवादयः ६२७ 'नाभ्यस्तस्याचि पिति सार्वधातुके ७ । ३ । ८७ । लघूपधगुणो न स्यात् । नेनिजानि । नेनिक्ताम् । श्रनेनेक् । श्रनेनिताम् । अनेनिजुः । अनेनिजम् । अनेनिक्त । नेनिज्यात निज्यात । नेनिजीत । निक्षीष्ट । ६२ = इरितो वा ३ । १ । ५७ । 4 १६७ इरितो धातोश्लेरङ वा परस्मैपदेषु । निजत, अक्षत, "अनित । अनेक्ष्यत, अनेक्ष्यत । इति जुहोत्यादयः । ४ - अथ दिवादयः क्रीडा - " विजिगीषा-व्यवहार-द्युति-स्तुति-मोद-मद- स्वप्न - कान्ति दिवु गतिषु । १ । ६२६ दिवादिभ्यः श्यन् ३ । १ । ६६ । शपोऽपवादः । (६१२) हलि चेति दीर्घः । दीव्यति । दीव्यन्ति । दिदेव | " १ - प्रजादौ पिति सार्वधातुके अभ्यस्तस्य लघूपधगुणो न स्यात् इत्यर्थः २ लिङ् सिचावात्मनेपदेषु' इति कित्त्वान्न गुणः । ३ - श्रनिजत् श्रनिजताम् श्रनिजन् । प्रभावे -प्रनैक्षीत्, भनेक्ताम् श्रनैक्षुः । ४ - श्रनैक्षीत् निज् घातोलुङि तिपीकारलोपेऽडागमे 'अ निज त्' इति स्थिते मध्ये चलो चलेः सिचि इनिषेधे ईडागमे ' वद-प्रजे' ति जस्य गत्वे कत्वे सस्य षत्वे च कषोः संयोगे 'क्ष' सियति रूपम् 'अनैक्षीत्' ५ - श्रात्मनेपदे च प्रनिक्त, श्रनिक्षाताम् अनिक्षत । इति जुहोत्यादयः । ६ - विजयाभिलाषः । ७- दीव्यन्ति - - ' दिघ्' धातोर्लटि भौ भेरन्तादेशे शपोऽपवादे 'दिवादिभ्यः श्यन्' इति श्यनि अनुबन्धलोपे 'दिव् य श्रन्ति' 'हलि चे' ति दीर्घं 'घतो गुणे' इति पररूपे सिध्यति रूपं 'दीव्यन्ति' इति । ६२७ - अभ्यस्त को लघूपध गुण नहीं होता अजादि पित् सार्वधातुक परे रहते । ६२८- इरित् धातु से परे ब्लि को होता है विकल्प से परस्मैपद में । इति जुहोत्यादयः थ दिवादयः ६२६- दिवादिगऽपठित धातुओं से परे श्यन् होता है कदर्थक सार्वधातुक परे रहते ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy