SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम् 'लुल'आरेा निधिसूत्रार) १६० अभ्यासाच ७ । ३ । ५५ । अभ्यासात् परस्य हन्तेर्हस्य कुत्वं स्यात् । जघनिथ, जघन्थ । जघ्नथुः । नघ्न । जघान, जघन । जनिव । जनिम । हन्ता। 'हनिष्यति । हन्तु, हतात् । हताम् । घ्नन्तुज'आरेशनिधिसूत्रा) ५६१ हन्तेर्जः ६ । ४ । ३६ । हौ परे। (अभिडातिदेश सूना) ५६२ प्रसिद्धवदत्रामात् ६ । ४ । २२ । इत ऊर्ध्वमापादसमाप्तेराभीयं समानाश्रये तस्मिन्कर्तव्ये तदसिद्धम् । इति जस्यासिद्धत्वान्न हेलृक् । 'जहि । हतात् । हतम् । हत । हनानि । हनाव । हनाम। "अहन् अहताम्, अनन् । अहन्, अहतम् , अहत । अहनम् , अहन्व, अहन्म । हन्यात् । आर्यधालु अधिकारसूत्रम्) ५६३ आघधातुके २।४ । ३५ । इत्यधिकृत्य । (मिथ' आरेशनिधिसूनाम) ५६४.हनो वध लिडि २।४।४२ । (ध'आदेता विविध ५६५ लुङि च २।४।४३ । -'ऋद्धनोः स्ये' इति 'इट' । २-भाभीये। ३-पूर्वकृतम् प्रामीयम । ४-जहि'हन्' धातोलोटि सिपि ' सेापिञ्च' इलि सेहि, 'हन्ते जः' इति जादेशे 'प्रतो है.' इति हेलक प्राप्तः 'प्रसिद्धवदत्राभात्' इति जस्यासिद्धत्वात् हेनं लक, सिध्यति रूपं 'जहि' इति । -अत्र 'हलक्यान्भ्य' इति तिपस्तकारस्य लोपः। ५६०-अभ्यास से परे हन् धातु के हकार को कुत्व होता है। ५६१-हन धातु के स्थान पर जकारादेश होता है हि परे रहते । ५६२-'असिद्धवदत्राभात्' सूत्र से लेकर षष्ठाध्याय के चतुर्थ पाद तक अाभीय कहलाते हैं । समानाश्रय अाभीय करने में पूर्वकृत भाभीय असिद्ध होता है। ५६३-'आर्धधातुके' यह अधिकार सूत्र है। ५६४-हन् धातु को वध आदेश होता है लिक परे रहते । ५६५-इन् धातु को वा आदेश होता है लुरु परे रहते।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy