SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम् 'सुपुमांसि । श्रदः । 'विभक्तिकार्यम् । उत्व-मत्वे । अम । श्रमूनि । शेषं पुंवत् । ἐς इति हलन्ता नपुंसकलिङ्गाः । इति पलिङ्ग : अथाऽव्ययप्रकरणम ३६७ स्वरादि-निपातमव्ययम् १ । २ । ३७ । ५ - सनुतर् । ६-उच्चैस् स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः 1 १-स्वर । २-अ॒न्तर् । ३-प्रातर् । ४ - पुनर् । ७-नीचैस् । ८-शनैस् । - ऋधक् । १० - ऋते । १३-पृथक् । १४–ह्यस् । १५ - श्वस् | १६ - दिवा । १६-चिरम् | २०-मनाक् । ११ - ईषत् | २२ - जोषम् । २३- तूष्णीम्। २४बहिस् । २५--अवस् । २६ - अधस् । २७ - समया । २८ - निकषा । २६ - स्वयम् । ११ - युगपत् १७ - रात्रौ । । १२ - श्रारात् । १८ - सायम् । १- शोभनाः पुमांसो यत्र तत् कुलं-सुपुम्, सुपुसी, जसि सुपुमांसि - 'नपुंसकस्य झलचः' इति नुम्, 'सान्तमहतः ' इति दीर्घः । २- प्रदस्' शब्दस्य प्रथमाया एकवचने रूपम् । ३ - स्यदाद्यत्वम्, (पररुपम् गुणः ) :- प्रमूनि' प्रदस्' शब्दात (नपुंसके) जसि यदाद्यत्वे पररूपे 'जस्शसोः शि' इति जस: श्यादेशे 'अद + इ' स्थितौ 'नपु ंसकस्य' झलचः' इति नुमि 'उपधादीर्घे 'प्रदानि' इति स्थितौ 'प्रदसोऽसेर्दादुदोम:' इति उत्वे दस्य मत्वे सिध्यति रूपम् 'श्रमूनि' इति । पुनस्तद्वत् रूपाणि । इति हलन्त नपुंसकलिङ्गा अथाऽव्ययाऽर्थाः १-स्वर्गंः । २-मध्यम् ३-दिनादि ( प्रत्यूषम् ) । ४ भूयः ( श्रप्रथमम् ) । ५ अन्तधनम् । ६ उच्चस्थानम् । ७ नीवस्थानम् । ८ क्रियामान्यम् । ६ सत्यम् । १० विना । ११ एककालम् । १२ दूरं सामीप्यञ्च । १३ भिन्नम् । १४ प्रतीतदिनम् । १५ श्रागामिदिनम् । १६ दिनम् । १७ रात्रिः । १० दिनावसानम् । ( निशामुखम् ) । १६ बहुकालम् । २० अल्पम् । २१ अल्पम् २२ मौनम् । २३ - मौनम् । २४ बाह्यम् । २५ बाह्यम् । २६ नीचैः । २७ सामीप्यम् । २८ सामीप्यम् । २६ प्रात्मना । ३० ३६७ स्वरादिगणपठित शब्द और निपातसज्ञक शब्दों की अव्ययसंज्ञा होती है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy