SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम् अतः परस्य हेर्लुक् । 'भव, भवतात् । भवतम् । भवत । ४१७ मेर्निः ३ | ४ | ८६ | लोटो मेर्निंः स्यात् । ११२ ४१८ आत्तस्य पिच्च । ३ । ४ । ६२ । लोडुत्तमस्या स्यात् पिश्च । हिन्योरुत्वं न ' इत्वोच्चारणसामर्थ्यात् । ४१६ ते प्राग्वातोः १ । ४ । ८० । ते गत्युपसर्गसंज्ञका धातोः प्रागेव प्रयोक्तव्याः । ४२० आनि लोट् ८ । ४ । १६ । उपसर्गस्थान्निमित्तात् परस्य लोडादेशस्य ग्रानीत्यस्य नस्य णः स्यात् । प्रभवाणि (दुरः षत्व- त्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः ) दुःस्थितिः । दुर्भ बानि । ( *अन्तःशब्दस्याङ् किविधि-णत्वेषूपसर्गत्वं वाच्यम् ) अन्तर्भवामि । ४२१ नित्यं ङितः ३ । ४ । १६ । १- भव - भूधातोर्लोटि मध्यमपुरुषैकवचने लक्ष्य सिपि शपि गुणेऽवादेशे 'भव सि इत्यवस्थायां 'सेह्य'पिच' इति सेहि श्रादेशे 'अतो हे' - रिति हेलुकि सिध्यति रूपं 'भव' इति । ( हेस्ताङ्ङादेशपक्षे 'भवतात् इति ) । २ – प्रन्यथा 'सेपिच्च', 'मेर्निः ' इत्युभयत्रापि - उरदमेवोच्चारितं भवेत् । पाणिनिना 'सेयं: ' 'मेनु':' इति । ३ - अन्यथा पत्वष्टुस्वयोः रणवे च दुःष्ठितिः, दुर्भवारिण, इति स्यात् । ४- प्रविधिः - यथा 'अन्तर्धा, 'प्रातश्चोपसर्गे, इत्यनेन 'ग्रङ::- प्रत्ययः । किविधियथा - प्रन्तधिः ' ' उपसर्गे घो किः' इति 'कि' प्रत्ययः । णत्वविधियथा - प्रन्तभंवारिख । ४१७ - लोट् सम्बन्धी मि को नि आदेश होता है । ४१८-लोट सम्बन्धी उत्तम पुरुष को आटू का आगम होता है वह पित होता है । ४१६ - गविसंज्ञक और उपसर्गसंज्ञक धातु से पहले प्रयुक्त होते हैं । ४२० - उपसर्गस्थ निमित्त र-ष-से परे लोट् सम्बन्धी अनि के न को ग होता है । ( वा०- ( १ ) बल्ब - णत्व के विधान में दुर् को उपसर्गंत्व नहीं होता है (२) विधि, किविधि और णत्व कर्तव्य में अन्तर् शब्द की उपसर्ग संज्ञा होती है ) ४२१ - ति लकार सम्बन्धी सकारान्त उत्तम पुरुष के स् का नित्य लोप होता है .
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy