SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ भजन्तपुंलिङ्गा मानस्यादेशा भवन्ति !' 'एकदेशविकृतमनन्यवदिति जरशब्दस्य जरस् । निर्जरसौं निर्जरसः । इत्यादि । पक्षे हलादौ च रामवत् । 'विश्वपाः । १६२ दीर्घाज्जसि च ६ । १ । १०५। । दीर्घाज्जसि इचि च परे न पूर्वसवर्णदीर्घः। वृद्धिः । विश्वपौ। विश्वपाः । हे विश्वपाः। विश्वपाम् । विश्वपौ । १६३ सुडनपुंसकस्य १ । १ । ४३ । स्वादि पञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य । १६४ स्वादिष्वसर्वनामस्थाने १।४।१७। कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्व पदं स्यात् । १६५ यचि मम् १।४।१८। यादिष्वजादिशु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्व भसंज्ञ स्यात् । १६६ आ कडारादेका संज्ञा १ । ४१ इत ऊर्च कडाराः कर्मधारये' इत्यतः प्रागेकस्यैकैव संज्ञा शेया, या पराऽनवकाशा च । १-नहि छिन्नपुच्छोऽश्वो गर्दभो भवति, तेन । २-निर्जरसौ-निर्जरशब्दात् प्रथमाद्विवचने 'निर्जर औ' इति स्थिती 'जरायाः जरसन्यतरस्याम्' इति 'जरस' आदेशे सिध्यति रूपं निर्जरसौ' जरसादेशाभावपक्षे 'निर्जरौ' इति । ३-विश्वं पाति रक्षति इति 'विश्वपाः' अत्र स्विप प्रत्ययः, तस्य (क्विपः) लोपः । ४-अनपुसकस्य = नपुंसकभिन्नस्य । ५-पदसझं स्यात् । ६-तेनेत्थं व्यवस्था (सु-औ-जस-अम् औट) इति सर्वनामस्थानभिनायाम् अजादौ ( शसादौ ) विभक्तौ 'भ'-संज्ञा, हलादौ च 'पद' संज्ञा। १६२-दीर्घ से जस् और इच् परे रहते पूर्वसवर्ण दीर्घ नहीं होता। १६३-नपुंसकलिङ्ग को छोड़कर रवादि पाँच वचनों की सर्वनामस्थान संज्ञा होती है। १६४-सु से लेकर कपप्रत्यय पर्यन्त सर्वनामस्थान से भिन्न प्रत्यय परे रहते पूर्व की पदसंज्ञा होती है। १६५-सु से लेकर कप्प्रत्यय तक सर्वनामस्थान से भिन्न यकारादि तथा भज्ञादि प्रत्यय परे रहते पूर्व की भ संज्ञा होती है। १६-काराः कर्मधारये इस सूत्र से पहले एक की एक ही संज्ञा होती है। जो पर और समवकास हो।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy