SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ४४ लघुसिद्धान्तकौमुद्याम् बाह्य परिधानीये चार्थेऽन्तरशब्दस्य प्राप्ता संशा जसि वा । अन्तरे अन्तरा वा गृहाः बाह्या इत्यर्थः। अन्तरे अन्तरा वा शाटकाः, परिधानीया इत्यर्थः। १५६ पूर्वादिभ्यो नवभ्यो वा । ७।१ । १६ । एम्यो ङसिङयोः स्मास्मिनौ वा स्तः । पूर्वस्मात् । पूर्वस्मिन् , पूर्वे । एवं परादीनाम् । शेषं सर्ववत् । १६० प्रथम चरम-तयाल्पाऽर्ध-कतिपय-नेमाश्च १।१।३३ । एते जसि उक्तसंज्ञा वा स्युः प्रथमे, प्रथमाः। तयः 'प्रत्ययः। द्वितये, द्वितयाः । शेषं रामवत् । नेमे, नेमाः, शेषं सर्ववत् । (तीयस्य उित्सु वा) द्वितीयस्मै, द्वितीयायेत्यादि । एवं तृतीयः । निर्जरः। १६१ जराया जरसन्यतरस्याम् ७ । २ । १०१। अजादौ विभक्तौ । ‘पदाङ्गाधिकारे तस्य (च) तदन्तस्यच' । 'निर्दिश्य १-तेन तदन्ताः - ( तयप्रत्ययान्ताः ) = द्वितय-द्वय-त्रितय-त्रय-चतुष्टय-पञ्चतयपटतय सप्ततय-प्रष्टतय-नवतय-दशतयादयो ग्राह्याः, प्रत्ययग्रहणे तदन्तग्रहणमिति नियमात् वे बलप्रत्ययस्य सर्वनामत्वे प्रयोजनाभावात् । २-तोयस्य = तीयप्रत्ययान्तस्य डित्सु डिवचनेषु ( सि-इस-डि इत्येतेषु )। ३-निर्गतो जराया इति निर्जरः = देवः "अमरा निर्जरा देवाः" इत्यमरः । ४-जराशब्दस्य 'जरस्' प्रादेशः स्याद् वाप्रजादौ विभक्ती, इति सूत्रार्थः। ५- प्रत्राङ्गाधिकारः ) तेन निरस्थापि सिद्धम् । -सर्वस्य 'निजर'-शब्दस्यादेशप्राप्तौ वचनम् - निद्दिश्यमानस्येति, सूत्रे यावन्मात्रस्य स्थानित्वेन निर्देशस्तावन्मात्रस्येत्यर्थः । १६६-पूर्वादि नौ शब्दों से परे डसि और डि को स्मात् और स्मिन् विकल्प से होते हैं। १६०-प्रथम, चरम, तयप्रत्ययान्त और अल्प, अर्ध, कतिपय, नेम की जस् परे रहते सर्वनाम संज्ञा विकल्प से होती है । १६१-जरा शब्द को जरस आदेश होता है विकल्प से अजादि विभक्ति परे रहते । (वार्तिक -(१) पदाधिकार और अंगाधिकार में जो कार्य जिसको कहे गये हैं उसको और वह शब्द जिसके अन्त में हो उसको-दोनों को-होते हैं । (२) बताए गये मात्र को आदेश होता है । (३) एकदेशविकृत होने पर भी वह अन्य नहीं हो जाता।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy