SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३०४ लघुसिद्धान्तकौमुद्याम् ११३३ 'सभाया यः ४।४।१०५ । सभ्यः । इति यतोऽवधिः। अथ छयतोरधिकारः ११३४ प्राक क्रीताच्छः ५ । १ । १ । तेन क्रीतमित्यतः प्राक् छोऽधिक्रियते। ११३५ उ-गवादिभ्यो यत् ५। १ । २ । प्राककीतादित्येव । उवर्णान्ताद गवादिभ्यश्च यत् स्यात् । छस्यापवादः। शकवे हितं शङ्कव्यं =दारु । गव्यम् । ( नाभि नभं च) नभ्योऽक्षः, "नभ्यमञ्जनम् । ११२६ तस्मै 'हितम ५। १ । ५ । १-समाशब्दात्तु सप्तभ्यन्तात् साधुरित्यर्थं यः प्रत्ययः स्यान्नतु यत् इत्यर्थः । २-सभ्यः-~'सभायां साधु' रित्यर्थः 'सप्तम्यन्तात् 'सभा' शब्दात् 'सभाया यः' इति 'य' प्रत्यये सुब्लुकि 'यस्येति च' इत्याकारलोपे विभक्तिकायें सिध्यति रूपं 'सभ्यः ' इति । ३-'मोगुण' इति गुणे 'वान्तो यि प्रत्यये' इति 'अ'। ४-नाभिशब्दस्य यप्रत्यये नमादेशः स्यादित्यर्थः । ५-नभ्यम्-'नाभये हितम्' इत्यर्थे 'नाभि' शब्दात चतुयन्ताद् 'उ-गवादिभ्यो यत्, इत्यनेन यति 'नाभि नभं च' इति वार्तिकेन नभादेशे 'यस्येति च' इत्यकारलोपे विभक्तिकायें रूपं 'नभ्यम्'। ६-चतुर्थ्यन्तात् हितमित्यर्थे छप्रत्ययः। ११३३-सभा शब्द से 'य' प्रत्यय होता है साधु अर्थ में। इति यदधिकारः । प्रथ छयतोरधिकारः ११३४-'तेन क्रीतम्' से पूर्व छ का अधिकार जाता है । ११३५-उवर्णान्त और गवादिगणपठित शब्दों से यत् प्रत्यय होता है हित अर्थ में। (बा.-नाभि शन्द के स्थान में नम आदेश होता है यत् प्रत्यय परे रहते )। ११३६-हित अर्थ में छ प्रत्यय होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy