SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २२२ लघुसिद्धान्तकौमुद्याम् ७६८ कृत्याः ७।१।१५। एवुल्तृचावित्यतः प्राक् कृत्यसंशाः स्युः । ७६६ कर्तरि कृत् ३ । ४ । ६७ । कृत्प्रत्ययः कर्तरि स्यात् । इति प्राप्ते । ७७० तयोरेव कृत्य-क्त-खलाः ३ । ४ । ७० । एतो भावकर्मणोरेव स्युः। ७१ 'तव्यत्तव्यानीयरः ३ । २ । ६६ । धातोरेते प्रत्ययाः स्युः । एधितव्यम् , एधनीयं त्वया, भावे-श्रौत्स गिकमेकवचनं क्लीवत्वञ्च । चेतव्यश्चयनीयो वा धर्मस्त्वया ।( केलिमर उपसंख्यानम् ) पचेलिमा माषाः, पक्तव्या इत्यर्थः । भिदेलिमाः सरला, भेत्तव्या इत्यर्थः। कर्मणि प्रत्ययः। ७७२ कृत्यलुटो बहुलम् ३ । ३।११३ । "क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति । १ । १-तव्यत्, तव्यः, अनीयर् इति प्रत्ययत्रयम् , तव्यत्तव्ययोः 'तित्स्वरितम्' इति स्वरे भेदः । किञ्च 'पुरणगुण' इति सूत्रे तव्यप्रत्ययान्तस्य समासनिषेधः-यथाब्राह्मणस्य कर्तव्यम् ; तव्यत्-प्रत्ययान्तस्य तु भवत्येव समायों यथा-स्वकर्तव्यम् । २एधितव्यम्-'एध' धातोः 'तयोरेव कृत्यक्त-खलाः ' इति नियमेन 'तव्यत्तव्यानीयरः' इति भावे तव्यप्रत्ययः 'प्राधंधातुकस्येड्वलादेः' इति इटि ‘एघितव्य' इत्यस्य 'कृत्तद्धितसमासाश्च' इति प्रातिपदिकत्वे सौ, भावे प्रौत्सर्गिकक्लोयस्त्वेन सोरमि पूर्वरूपे सिध्यति रूपम् ‘एधितव्यम्' इति । ३-कर्मणि प्रत्ययः । ४-केचित्कर्मकर्तरीति वदन्ति । ५क्वचित्प्रवृत्तिः, अप्राप्तस्यापीति शेषः, यथा-स्नानीयं चूर्णम् इत्यत्र करणेऽप्राप्तस्यापि ७६८-गवुल्तृचौ' सूत्र से पूर्व प्रत्यय-की कृत्यसंज्ञा होती है। ७६६-कृत्संज्ञक प्रत्यय कर्ता में होता है । ७७०-कृत्य, क्त और खलर्थ प्रत्यय भाव और कर्म में ही होते हैं । ७७१ धातु से तव्यत् , तव्य और अनीयर् प्रत्यय होते हैं। (धा०-धातु से केलिमर प्रत्यय होता है)। ७७२-कृत्य प्रत्यय और ल्युट प्रत्यय बहुलता से होते हैं।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy