SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ हलन्तनपुंसकलिङ्गाः ૧ ( १०५ ) ससजुषो रुरिति रुत्वम् । सजूः । सजुषौ । सजूर्भ्याम् आशीः । आशिषौ । श्रशीर्भ्याम् । असौ । उत्व-मत्वे । अमू । अमूः । ' श्रमुया । अमूभिः । अमुष्यै । श्रमभ्यः । श्रमुष्याः । 1 श्रमुयोः । श्रभूषाम् । श्रमुष्याम् । श्रमृषु । इति हलन्ताः स्त्रीलिङ्गाः । अथ हलन्तनपुंसकलिङ्गा: स्वमोर्लुक् । दत्वम् । "स्वनडुत्, स्वनडुद् । स्वनडुही। (२५९) चतुरनড়होरित्याम् । स्वनड्वांहि । पुनस्तदत् । शेषं पुंवत् । "वाः । वारी । वारि । वार्भ्याम् । चत्वारि । 'किम् । के । कानि । इदम् । इमे । इमानि । ( अन्वादेशे नपुंसके एनद्वक्तव्यः ) एनत, एनद् । एने । एनानि । एनेन । एनयो: ' २ ॥ श्रहः । (२४८ ) विभाषा ङिश्योः । अह्नी, ग्रहनी । अहानि । १० ३६३ हन् । ८ । २ । ६८ । 1 १- अत्र क्विप् श्रदस्+टा, त्यदाद्यत्वे - पररूपे स्त्रीत्वविवक्षायां टापू । सवर्णदीर्घः, 'आङि चाप:' इत्येत्वेऽयादेशः, उत्व मत्वे प्रमुया । २ - प्रदस् + ङे, त्यदाद्यत्वं पररूपम्, टापू, सवरणं दीर्घः, श्रदा + ऐ इत्यत्र 'सर्वनाम्नः स्यादुस्वश्च' इति स्याट्, ग्रापश्च ह्रस्वः, वृद्धौ उखे मत्वे षत्वे च श्रमुध्यै । ३ - मुयोः - 'प्रदस्' शब्दात् श्रोसि विभक्तौ त्यदाद्यत्वे पररूपं स्त्रीत्वे टापि सवदीर्घे प्रदा आस्' इति स्थिते ' श्राङि चापः ' इति एकारादेशेऽयादेशे च ' प्रदयोस इति जाते 'अदसोऽर्दादुदोम:' इति उत्वे मत्वे च सस्य रुत्वे विसर्गे च सिध्यति रूपम् 'मुयो:' इति इति हलन्त स्त्रीलिङ्गाः । अनड्वाहः = वृषभा यस्मिन् " ४- "वसुखसु इत्यनेन । ५ - सु - शोभनाः यस्य वा तत्कुलम् । ६ 'वार्' इति रान्तोऽयं शब्दः । ७ - चतुर् + (जस् ) शि, "चतुरनडुहो इत्याम् । ८ - नात्र किमः कादेशो विभक्तेरभावात् । प्रत्ययलक्षणं तु न, "न लुमतेति" लुकि तन्निषेधात् । - श्रहन् + सु सुलोपः, "रोऽसुपि " इति नकारस्य रेफादेशः विसर्गः | १० वा प्रकारलोपः । 11 हलन्तनपुंसकलिङ्गाः ( ३६३ - से पूर्व वा०-३ - अन्वादेश में एतद् शब्द को विकल्प से एनत् श्रादेश होता है । नपुंसकलिङ्ग में ) । ३६३ - श्रहन् शब्द को रु प्रदेश होता है। पदान्त में 1
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy