SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ६६ लघुसिद्धान्तकौमुद्याम् - अहन्नित्यस्य रुः पदान्ते । 'अहोभ्याम् । दण्डि । (सम्बुद्धौ नपुंसकानां नलोपोवावाच्यः) हे दण्डिन् ! हे दण्डि ! दण्डिनी। दण्डीनि। दण्डिना। दण्डिभ्याम् ॥ सुपथि । टेर्लोपः। सुपथी। सुपन्थानि। 'ऊ, ऊर्ग । ऊर्जी । ऊर्जि । नरजानां संयोगः । तत् । ते । तानि । यत् । ये। यानि । एतत् । एते। एतानि । “गवाक् । गोची। गवाञ्चि । पुनस्तद्वत्। गोचा। गवाग्भ्याम् । शकृत् । शकृती । शकृन्ति । ददत् । ददती। ३६४ वा नपुंसकस्य ७ । १ । ७६ । १-"हशि च” इति-उत्वम्, गुणः । २-सुपथि-शोभनमार्गम्-नगरम् । द्विवचने 'सुपथी' नपुंसकत्वात्सर्वनामस्थानसंज्ञाऽभावाद् “यचि भम्” इति भसंज्ञायाम्, “भस्य टेलोपः" इति टिलोपः। बहुवचने 'सुपन्थानि' "शि सर्वनामस्थानम्" इति शेः सर्वनामस्थानत्वात् “थो न्यः” इति न्यादेशे "इतोऽसर्वनामस्थाने" इति अत्वे सपन्थन् + इ इत्यवस्थितौ उपधादीर्घः । ३-ऊज्' धातोः क्विप् । ४-( नकार-रेफ जकाराणां संयोगः) अत्र व्यपदेशिवद्भावेनाऽन्त्याच् ऊकारस्ततो नुमि एवं वर्णक्रमः-- इति भावः । ५-गवाक् शब्दस्य रूपाणि क्लीबेऽर्चागतिभेदतः । प्रसन्ध्यवङ्पूर्वरूपैर्नवाधिकशतं ( १०६ ) मतम् ॥ ६-गोचा-गोपूर्वकादवितेः किन् प्रत्यये 'गो अच्' शब्दात् समासत्वेन प्रातिपदिकसंज्ञायां टाविभक्तौ 'गो अञ्च् प्रा' इति स्थितौ अनिदितामिति नलोपे यत्वे च 'अधः' इति अचोऽकारस्य लोपे सिध्यति रूपं 'गोचा' । पूजायां तु 'नान्चेः पूजायाम्' इति नलोपनिषेधे 'प्रवङ् स्फोटायनस्य' इति अङि सवर्णदीचे ‘गवाञ्चा' इति अवङाभयावपक्षे 'सर्वत्र विभाषा गोः' इति वैकल्पिके प्रकृतिभावे 'गो प्रवा' इति प्रकृतिभावाभावे 'एङः पदान्तादति' इति पूर्वरूपे 'गोऽश्चा' इति रूपं सिध्यति । स्वमसुप्सु नव, षड् भादौ षटके स्युः, त्रीणि जश्शसोः । चत्वारि-शेषे दशके रूपाणीति विभावय । गोपूर्वकादञ्चेः क्विनि, क्विनः सर्वापहारे कृदन्तत्वात्प्रातिपदिकत्वे सः, गो प्रञ्च +सु, सुलोपे अनिदितां हलः' इति गस्य लोपः। “अवङ् स्फोटायनस्य" ३६४-अभ्यस्त से परे शत्प्रत्ययान्त क्लीबाङ्ग को विकल्प से नुम् होता है सर्वनाम
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy