SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २८३ - तद्धिताः अण् स्यात् (तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम् ) पुष्येण युक्तं = पौषमहः। १०३२ लुबविशेषे ४ । २ । ४ । पूर्वेण विहितस्य लुप् स्यात् षष्टिदण्डात्मकस्य कालस्यावान्तरविशेषश्चेन्न गम्यते । अद्य पुष्यः। १०३३ दृष्टं साम ४।२।७। तेनेत्येव । वसिष्ठेन दृष्ट-वासिष्ठं साम । १०३४ वामदेवाडड्यड ड्यौ ४ । २ ।। बामदेवेन दृष्टं साम-वामदेव्यम् । १०३५ परिवृतो रथः ४ । २ । १० । अस्मिन्नर्थेऽण् प्रत्ययो भवति । वस्त्रेण परिवृतो-वास्त्रो रथः । १०३६ तत्रोद्धृतममत्र भ्यः ४ । २ । १४ । शरावे उद्धृतः "शाराव ओदनः। १- नक्षत्राणि-नक्षत्रवाचकाद्विहिते-प्रणि प्रत्यये, इत्यर्थः । २-पौषम्-पुष्येण युक्तमित्यर्थे पुष्यशब्दात् 'नक्षत्रेण युक्तः कालः' इत्यणप्रत्यये तिष्यपुष्ययोनंतत्राणि यलोपः' इति यलोपे चादिवृद्धौ ‘यस्येतिचे' त्यकारलोपे विभक्तिकायें सिध्यति रूपं 'पौषम्' (अहः) इति । अहः = दिनम् । ३-तेन दृष्टं सामेत्यर्थेऽरण स्यादित्यर्थः । ४-पात्रवाचकशब्देभ्यः तत्रोदघृतमित्ययेऽण स्यादित्यर्थः । ५-शारावः-शरावे उद्धृतः' इत्यर्थे 'शराव' शब्दात् 'तत्रोद्धृतममत्रेभ्यः' इत्यरिण चादिवृद्धौ ‘यस्येति च' इत्यकारलोपे विभक्तिकार्य सिध्यति रूपं 'शारावः' इति । १०३२-पूर्वसूत्र से कृत प्रत्यय का लुप होता है, यदि २४ घण्टे के बीच का विशेष काल गम्यमान न हो । १०३३-तृतीयान्त शब्द से दृष्ट अर्थ में अरण प्रत्यय होता है वह दृष्ट यदि साम हो। १०३४-वामदेव शब्द से ड्यत् और ड्य प्रत्यय होते हैं । १०३५-परिवृत अर्थ में अण प्रत्यय होता है, रथ के परिवृत होने में। १०३६- सप्तम्यन्त अमत्र (पान ) वाचक शब्द से उद्धृत अर्थ में अण् प्रत्यय होता है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy