SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ तिङन्ते क्रयादयः ६६३ ग्रहोऽलिटि दीर्घः ७ । २ । ३७ । एकाचो ग्रहेर्विहितस्येटो दीर्घो न तु लिटि । ग्रहीता । गृह्णातु । ( ६=७ हलः श्नः शानौ । 'गृहाण । गृह्यात् । गृहीषीष्ट । ( ४६५ ) यन्तेति न वृद्धिः । ग्रहीत् । ग्रहीष्टाम् । श्रग्रहीष्ट । ग्रहीषाताम् । कुप निष्कर्षे | १८ | कुष्णाति । कोषिता । श्रश भोजने । १६ । अश्नाति । श्रश । अशिता । शिष्यति । अश्नातु । शान । मुष स्तेये | २० | मोषिता । मुषा । ज्ञावबोधने | १२ | जज्ञौ । वुङ् संभक्तौ | २२ | वृणीते । ववृषे । ववृढ्वे । वरिता, वरीता । वरीष्ठ, अवरिष्ट प्रवृत । इति क्रयादयः । १०-अथ चुरादयः १६७ चुर स्तेये । १ । ६६४ सत्याप-पाश - रूप-वीणा - तूल- श्लोक -सेना लोम- त्वच-वर्म-वर्णचूर्ण- चुरादिभ्यो णिच् ३ । ·१ । २५ । एभ्यो णिच् स्यात् । चूर्णान्तेभ्यः प्रातिपदिकाद्धात्वर्थे' इत्येव सिद्ध घातो: लिटि तिपि गलि द्वित्वेऽभ्याससंज्ञायां हलादिशेषे 'कुहोव' इति जकारे 'प्रत उपधायाः' इति वृद्धौ सिध्यति रूपं 'जग्राह' इति । ( श्रात्मनेपदे 'जगृहे' इति ) । १- गृहाण - 'ग्रह्' धातोः लोटि मध्यमपुरुषैकवचने सिपि सेहर्यादेशे शपोपवादे 'श्ना' विकरणेऽनुबन्धलोपे तस्य शित्वेन सार्वधातुकत्वात् 'सार्वधातुकमपित्' इति ङित्वे 'ग्रहिज्येति संप्रसारणे पूर्वरूपे च 'हलः श्नः शानौ' इति शानजादेशेऽनुबन्धलोपे नस्य 'तो हे' रिति हेलुकि सिध्यति रूपं 'गृहाण' इति । ( एवम् प्रशान- - मुषाणेत्यादयः ) २ - 'हलः श्नः शानज्झौ' इति । प्रशान, लुङि - प्राशीत् श्राशिष्टाम् श्राशिषुः इत्यादि । ३ - लुङि-प्रमोषोत्, नेटीति वृद्धिनिषेधः । ४- ' ज्ञाजनोर्जा' इति जादेशे जानाति, जानीतः, जानन्ति । इति क्रयादयः । ६६३–एकाच् ग्रह धातु से विहित इट् को दीर्घ होता है, लिट् परे रहते नहीं । इति क्रयादयः । अथ चुरादयः ६६४-सत्यापपाशादि और चुरादिगणपठित धातुओं से शिच होता हैं स्वार्थ में ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy