SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्यम् २७८ आद्यन्तवदेकस्मिन् १ । १ । २१ । एकस्मिन् क्रियमाणं कार्यमादाविवान्त इव च स्यात् । सुपि चेति दीर्घः । श्राभ्याम् ३ । २७६ दमदसोरकोः ७ । १ । ११ । अककारयोरिदमदसोर्भिस ऐस् न । 'एभिः । श्रस्मै । एभ्यः । श्रस्मात् । अस्य । अनयोः २ । एषाम् । अस्मिन् । एषु 1 २८० द्वितीयाटौस्स्वेनः २ । ४ । ३४ । ७४ ४ इदमेतदोरन्वादेशे । किञ्चित् कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः । यथा-अनेन व्याकरणमधीतमेनं छन्दोऽध्यापयेति । अनयोः पवित्रं कुलमेनयोः प्रभूतं स्वमिति । एनम् । एनौ । एनान् । एनेन । एनयोः । राजा । २८१ न डिसम्बुद्धोः ८ | २ | ८ | १ - आभ्याम् — 'इदम् ' शब्दात् तृतीयाद्विवचने भ्यामि त्यदाद्यत्वे पररूपे 'इद म्याम्' इति स्थिते 'हलिलोपः' इति दकारस्य लोपे प्राप्ते 'नानथं केऽलोऽन्त्यविधिरनभ्यास विकारे' इति परिभाषया मलोऽन्त्यविधेरभावे इद्भागस्यैव लोपे ' भ्याम्' इति जाते 'श्राद्यन्तवदेकस्मिन्' इति अन्तवद्भावेनादन्तत्वं मत्वा 'सुपि चे 'ति दीर्घः सिद्धं रूपम् 'प्राभ्याम्' इति । २ - 'बहुवचने झल्येत्' इति एत्वम् । ३ - 'प्रोसि च' इत्येत्वेऽयादेशः । ४- - इदमोऽन्वादेशे' इति 'एतद्' इति चानुवर्तते । द्वितीयायाम् (अम् नौट, शस् इत्येषु ) 'टा' विभक्तौ, 'ओसि' च 'इदम् ' - शब्दस्य एतच्छन्दस्य च 'एन' श्रादेशः स्यादन्वादेशे, इत्यर्थः । ५ - राजन् + सु 'हल्ङयाप्' इति सुलोपः, नान्तस्य दीर्घे 'नलोपः प्राति...." इति नकारलोपः = राजा । २७८-एक में क्रियमाण कार्य आदि और अन्त की तरह होता है । २७६-ककाररहित इदम् और दस शब्द से परे भिस् को ऐस् नहीं होता । २८० - द्वितीयाविभक्ति, टा, ओोस् परे रहते इदम और एतद् शब्द के स्थान पर एन आदेश होता है, अन्वादेश में । २८१ - ङि और सम्बुद्धि परे रहते न का लोप नहीं होता है । ( वा० उत्तरपदपरक ङि परे रहते 'न ङिसम्बुद्ध्यो:' प्रवृत्त नहीं होता ) ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy