SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ मन्नारामासा हलन्मपुंलिङ्गा ( मरमनिधिसूना) २७४ अतो गुणे ६ । १ । ६७ । अपदान्तादतो गुणे पररूपमेकादेशः । २७५ दश्च ७।२।१०६ । इदमो दस्य मः स्याद्विभक्तौ । 'इमौ । । इमे। त्यदादः सम्बोधन नास्तीत्युत्सर्गः आदेशमिनिसूत्रा) २७६ अनाप्यकः ७ । २।११२ । अककारस्येदम इदोऽनापि विभक्तौ । "प्राबिति प्रत्याहारः । अनेन । २७७ हलि लोपः ७ । २। ११३ । अककारस्येदम इदो लोप प्रापि हलादौ । नानर्थकेऽलोऽन्त्यविधिरनभ्यासविकारे। १-'इदम् + प्रौ' अत्वम् , पररूपम् , वृद्धी मत्वम् । सर्वनामत्वाद् जसः शी। ३-प्रायः प्रयोगादर्शनमेवात्र मूलम् । इदं प्रायिकम्-'हे स!' इति भाष्यप्रयोगात् । ४-ककाररहितस्य 'इदम्'-शब्दस्य य 'द'-भागस्तस्य 'अन' आदेशः स्याद् प्रापि विभक्तौ परतः, इत्यर्थः । 'प्रकः' इत्युक्तेः साकचकस्य 'मन' प्रादेशो हलि लोपश्च न, तेन इमकेन, इमकाभ्याम् इत्यादि । ५-('टा' ) मा इत्यारभ्य सुपः पकारपयन्तम् 'पाप'-प्रत्याहारः ६-इदम् + टा, स्यदाद्यत्वं पररूपं च, अनादेश 'टाङ सिङसा ' इति 'टा'- स्थाने 'इनः', गुणः । ७-अभ्यासविकारं वर्जयिस्वाऽनर्थक - लोन्स्यविधिनं भवतीत्यर्थः । अत्र 'इद्' इति समुदायैकदेशत्वादनर्थकः, (समुदायो ह्यर्थवान् तस्यैकदेशोऽनर्थकः इति न्यायः) तेन सर्वस्यैव ( इद् इत्यस्य ) लोपा, प्रत्रयो विशेषो मस्कृतमध्यकौमुदीटीकायां द्रष्टव्यः। २७४-अपदान्त अकार से गुण परे रहते पूर्वरूप एकादेश होता है। २७५-इदम् के द को म होता है, विभक्ति परे रहते। २७६-ककाररहित इदम् शब्द के इद् भाग को अन् होता है आप विभक्ति परे रहते। २७७-ककाररहित इदम् शब्द के इद् भाग का लोप होता है, हलादि आप विभक्ति परे रहते। ( वा० अनर्थक में 'अलोन्त्यस्य' नहीं लगता, अभ्यास विकार को छोड़कर )
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy