SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ तद्धिताः त्रघ्ने सम्भवति स्रौघ्नः । १०८८ कोशाड्ढञ् ४ | ३ | ४२ । 'कौशेयं (वस्त्रम्) । १०८६ तत्र भवः ४ । ३ । ५३ । 3 स्त्रघ्ने भवः - स्त्रौघ्नः । उत्सः । 'राष्ट्रियः १०६० दिगादिभ्यो यत् ४ । ३ । ५४ । दिश्यम् | वर्ग्यम् । १०६१ " शरीरावयवाच्च ४ | ३ | ५५ | 'दन्त्यम् । कण्ठ्यम् । (अध्यात्मादेष्ठञिध्यते) अध्यात्मं भवमाध्यात्मिकम् । १०६२ अनुशतिकादीनां च ७ । ३ । २० । एषामुभयपदवृद्धिर्ञिति णिति किति च । 'आधिदैविकम् । श्रधि L १ - कौशेयम्- 'कोशे सम्भवता' त्यर्थे सप्तम्यन्तात् 'कोश' शब्दात् 'कोशाड्दव् इति 'ढञ्' प्रत्यये ञित्वादादिवृद्धौ ढस्य एयादेशे सुपोलुकि 'यस्येति च' इत्यकारलोपे विभक्तिकार्ये 'कौशेयम्' । २- श्रण् । ३- श्रञ् । ४ घः । ५- यत् स्यादित्यथ: । ६ - दन्तेषु भवम्, कण्ठे भवमिति विग्रहौ । ७ - आध्यात्मिकम् - प्रात्मनि इत्यध्यास्मम्' तस्माद्भवार्थी 'अध्यात्मादेष्टुत्रिष्यते' इति वार्त्तिकेन ठञि ञित्वादादिवृद्धौ ठस्य इकादेशे ऽकारलोपे विभक्तिकार्ये 'प्राध्यात्मिकम् । ८-देवे इत्यधिदेवम ( विभक्त्यर्थे ऽव्ययीभावः), तत्र भवम् श्राधिदैविकम् । एवम् श्राधिभौतिकम् । १०८८ - कोश शब्द से ‘संभूत' अर्थ में ढञ् प्रत्यय होता है । १०८६ - ' भवार्थ' में णादि और घादि प्रत्यय होते हैं । १०६०० - दिगादिगणीय शब्दों से यत् प्रत्यय होता है भवार्थ में । १०६१ - शरीर के अवयववाची शब्दों से यत् प्रत्यय होता है भवार्थ में । ( वा० अध्यात्मादिगणपठित से ठञ् प्रत्यय होता है भवार्थ में । ) १०६३ - अनुशतिकादि गणपटित शब्दों को उभयपद वृद्धि होती है । ञित् णित्कित तति परे रहते ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy