SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ तदिताः 'वायव्यम् । ऋतव्यम् । १०४२ ऋतः ७ । ४ । २७ । अधकारे सार्वधातुके यकारे च्वौ च परे ॠ दन्ताङ्गस्य रीङादेशः । (२३६) यस्येति च । ' पित्र्यम् । उपस्यम् । १०४३ पितृव्य- मातुल-मातामह - पितामहाः ४ । २ । ३६ । एते निपात्यन्ते । पितुर्भ्राता = पितृव्यः । मातुर्भ्राता = मातुलः । मातुःपिता = मातामहः । पितुः पिता = पितामहः । १०४४ तस्य समूह : ४ । २ । ३७ । ܬ २८५ काकानां समूहः- काकम् । १०४५ भिक्षादिभ्योऽण ४ । २ । ३८ । भिक्षाणां समूहो - भैक्षम् । गर्भिणीनां समूहो - " गार्भिणम् । इह ('भस्याढे तद्धिते) इति पुंवद्भावे कृते १ - वायुर्देवताऽस्येति विग्रहः, प्रोर्गुणः, 'वान्तो यि इत्यवादेशः । एवं विग्रहे 'वाय्वृतु मातुलः । 'मातृ ऋतुर्देवताऽस्येति-ऋतव्यम् । २- पित्र्यम् - पितरो देवता प्रस्येति पित्रुषसो यत्' इति 'यत्' - प्रत्यये 'रीङ ऋतः ' ऋकारस्य रोङादेशे 'यस्यति चे' - तीकारलोपे विभक्तिकार्ये सिध्यति रूपं 'पित्र्यम्' इति । उषा देवताऽस्येति 'उषस्य ' हविः । ३ - 'पितुर्भ्रातरि व्यत्' पितृव्यः । ' मातुः ( भ्रातरि ) डुलच्' पितृभ्यां पितरि डामहच्' इति डामहच् डिति टिलोपः मातामहः, पितामहः । ४षष्ट्यन्तात् 'समूह' इत्यर्थे ऽण् । ५ - गार्भिणम् - गर्भिणीनां समूहः इत्यर्थे 'गर्भिणी' शब्दात् 'भिक्षादिभ्योऽण्' इत्यरिग 'भस्याढे तद्धिते' इति पुंवद्भावे ( ङीप् निवृत्तौ ) 'गभिन् श्र' इति स्थितौ 'इनरायनपत्ये' इति प्रकृतिभावात् 'नस्तद्धिते' इति टिलोपाभावे विभक्तिकायें सिध्यति रूपं 'गाभिरणम्' इति । ६ - वार्तिकमिदम्, भसंज्ञाप्रयोजके ढभिन्ने तद्धिते पुंवद्भाव इत्यर्थः १०४२–कृत्भिन्न और सार्वधातुकभिन्न यकार परे रहते, और च्वि प्रत्यय परे रहते ऋदन्त अंग को रीङ् श्रादेश होता है । १०४३ - पितृव्य, मातुल, मातामह, पितामह ये शब्द निपातन से सिद्ध होते हैं । १०४४ - समूहार्थ में प्रणादि प्रत्यय होते हैं । १०४५ - भिक्षादिगणपठित शब्दों से समूह अर्थ में अण् प्रत्यय होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy