SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ स्त्रीप्रत्ययाः १२७० संहित-शफ-लक्षण-वामादेश्च ४ । १ । ७० । अनौपम्याथं सूत्रम् । सहितोरूः । शफोरूः । वामोरूः । १२७१ शाङ्ग खाद्यसो ङीन् ४ । १ । ७३ । शाहरवादेरो योऽकारस्तदन्ताच्च जातिवाचिनो ङीन् स्यात् । 'शार्ङ्गरवी । बैदी । ब्राह्मणी । (नृनरयोर्वृद्धिश्च) 'नारी। १२७२ यूनस्तिः ४ । १ । ७७ । युवनशब्दात् स्त्रियां तिः प्रत्ययः स्यात् । युवतिः। इति स्त्रीप्रत्ययाः। शास्त्रान्तरे प्रविष्टानां बगलानां चोपकारिका । कृता वरदराजेन बघुसिद्धान्तकौमुदी ॥१॥ इति श्रीवरदराजकृता लघुसिद्धान्तकौमुदी समाप्ता। १-शाङ्ग रवी-प्रणप्रत्ययान्तात् 'शाङ्गरव' शब्दात् जातिवात् प्राप्त ङीषं बाधित्वा 'शाङ्गरवाद्यसो डीन्' इति 'डीन-' प्रत्यये भसंज्ञायामकारलोपे विभक्तिकायें शाङ्गरवी इति । २-नारी-नृ' शब्दात् 'नर' शब्दाद् वा 'नृनरयोवृद्धिश्चेति वात्तिकेन 'डोन्-' प्रत्यये तत सन्नियोगशिष्टायां वृद्धौ च विभक्तिकायें 'नारी' इति । ३-यवतिः- 'यवन्' शब्दात स्त्रीत्वे विवक्षिते 'यूनरितः' इति सूत्रेण 'ति' प्रत्यये 'स्वादिष्वसर्वनामस्थाने' इति पदसंज्ञायां 'नलोपः प्रातिपदिकान्तस्ये' ति न लोपे विभक्तिकायें 'युवतिः' । युवतीति दीर्घान्तस्तु यौतेः शत्रन्ताद् 'उगितश्च' इतिडीपि बोध्यः। इति स्त्रीप्रत्ययाः। १२७०-संहितादि शब्द हैं आदि में जिसके, और ऊरु शब्द सतरपद में हैं जिसके ऐसे प्रातिपदिक से अङ् होता है स्त्रीत्व घोत्य रहते । १२७१-शाङ्गरवादिगणपठित और अञ् प्रत्यय का श्राकार जिनके अन्त में है, ऐसे जातिवाचक शब्दों से डीन् प्रत्यय होता है । (बा.-नृ और नर को वृद्धि होती है, और डीन् प्रत्यय होता है)। १२७२-स्त्रीत्व थोत्य होने पर युवन् शब्द से ति प्रत्यय होता है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy