SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम् सुधिया, सुधिनेत्यादि । मधु । मधुनी। मधूनि । हे मधो ! हे मधु ! सुलु सुलुनी। सुलूनि । सुल्वा. सुलुनेत्यादि । धात। धातणी। धातृणि । हे धातः!, हे धात ! धात्रा, धातणा; धातृणाम् । एवं शात्रादयः ! २५० एच इग्घ्रस्वादेशे १ । १ । ४८ । 'आदिश्यमानेषु ह्रस्वेषु मध्ये एच इगेवर स्यात् । प्रद्यु । प्रधुनी। प्रनि । प्रद्युनेत्यादि । प्ररि । प्ररिणी । प्ररीणि । प्ररिणा । एकदेशविकृतमनन्यवत् । "प्रराभ्याम् । सुनु । सुनुनी । सुनूनि । सुनुनेत्यादि । इत्यजन्ता नपुंसकलिङ्गाः (टलनिधि अथ हलन्ताः पुल्लिङ्गाः २५१ हो ढः ८ । २ । ३१। हस्य ढः स्याद, झलि पदान्ते च । "लिट , लिड्। लिहौ। लिहः । लिड्भ्याम् । लिटत्सु, 'लिट्सु। १.१, Lu ! १-'हस्वो नपुंसके प्रा........' इत्यादिना प्रादिश्यमानेषु । २-ऐचः स्थाने ह्रस्वः-प्रकार इक् च प्राप्नोति, तत्रायं नियमः ( इगेव नतु प्रकारः)। ३-प्रयोशब्दः नपुंसकलिंगे-एकारोदाहरणं च स्मृता इयन तत्कुलं स्मृति, स्मृते-शब्दः । ४-प्ररै शब्दः । ५-प्रराभ्याम्-बहुव्रीहौ प्रकृष्टः रा=धनं यस्येति तत्कुलं परि 'ह्रस्वो नपुसके' इति इकारः 'प्ररि' शब्दात् तृतीयाद्विवचने म्यामि ‘एकदेशविकृतमनन्यवत्' इति न्यायेन 'रायो हलि' इति पाल्वे सिध्यति रूपं 'प्रराभ्याम्' इति । 1-सुनौ शब्दः । ___ इत्यजन्ता नपुसकलिङ्गाः।। ७-तेढोति लिट् ( कर्तरि क्विप् ) सुलोपे ढस्वे जश्वम् वा चत्वं च । ८-लिटत्सु-': सि धुट्' इति धुट 'खरि च' इति चत्वम्, तस्याऽसिद्धत्वात्, 'चयो द्वितीया'..' इति तकारस्य थकारो न। २५०-श्रादिश्यमान ह्रस्वों के मध्य में एच् के स्थान में इक् ही ह्रस्व होता है। इति अजन्तनपुसकलिङ्गप्रकरणम् अथ हलन्तपुलिंगप्रकरणम् २५१-हकार को ढकार होता है झ परे रहते और पदान्त में ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy