SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ तिडन्ते भ्वादयः १३६ चङ् परे णौ यदङ्ग तस्य योऽभ्यासो लघुपरः तस्य सनीव कार्य 'स्यारणावग्लोपेऽसति। ५३३ सन्यतः ७ । ४ । ७६ | अभ्यासस्यात इत, स्यात् सनि । ५३४ दीर्घो लघोः ७ । ४ । ६४ । लघोरभ्यासस्य दीर्घः स्यात् सन्वद्भावविषये। अचीकमत । णिङभावपक्षे (कमेश्च्लेश्चङ वाच्यः) अचकमत । अकामयिष्यत । अकमिष्यत । अय गतौ ।३। अयते। ५३५ उपसर्गस्यायतो ८।२ । १६ । अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात् 'प्लायते । "पलायते । ५३६ दयायासश्च ३।१ । ३७ । १-गौ-प्रगलोपो (णिनिमित्तकोऽकप्रत्याहारघटितवर्णलोपः ) यदि न भूतः स्याद् इत्यर्थः । सति-अग्लोपे दीर्घसन्वद्भावौ न भवतः । यथा अवकमत् अजहलत् इत्यादि । २-अचीकमत-'कम्' धातोः 'कमेरिणङ' इति णिङ् प्रत उपधायाः' इति वृद्धौ ‘कामि' इत्यस्य धातुसंज्ञायां लुङि प्रथमपुरुषैकवचने तादेशेऽडागमे च्लौ 'णि-त्रि-द्र -अभ्यः कतरि चङ' इति ग्लेश्चङि 'प्रकासि अत' इति स्थिते 'णेरनिटि' इति ऐलोंपे 'णौ चङ-युपधाया ह्रस्वः' इति उपधाह्रस्वे 'चरि' इति 'कम्' इत्यस्य द्वित्वेऽभ्याससंज्ञायां 'हलादिशेषः' इति अभ्यासमकारलोपे ऽभ्यासककारस्य 'कुहोश्चुः' इति चुत्वे 'प्रचकमत' इति जाते 'सन्वल्लघुनि चङ परे ऽनग्लोपे' इति सन्वद्भावे सन्यतः' इति इत्वे 'दीर्घोलघोः' इति दीघे सिध्यति रूपम् 'प्रचीकमत' इति । पिङभावपक्ष - 'प्रचकमत' इति रूपम् ३-'चाळ' इति द्वित्वम् । अत्र णेरभावात् सन्वद्भावो न, तेन इत्वं दोघश्चापि न । ४'' उपसर्ग । ५-'परा' उपसर्गः । ५३३- अभ्यास के अकार को इत् होता है सन् पर रहते । ५३४ लघु अभ्यास को दीर्घ होता है सन्वद्भाव के विषय में। ( वार्तिक-कम से परे च्लि को चङ आदेश होता है । ) ५३५-श्रय धातुपरक उपसर्ग के रेफ को लकार होता है । ५३६-दय् - श्रय श्रास् से आम होता है लिट् परे रहते ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy