SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ तद्धिताः २६१ १०६६ दक्षिणा-पश्चात्-पुरसस्त्यक ४ । २ । ६८ । 'दाक्षिणात्यः । पाश्चात्त्यः । पौरस्त्यः । १०७० धु-प्रागपागुदक प्रतीचो यत् ४ । २ । १०१ । दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् । १०७१ अव्ययात्यप ४ । २ । १०४ । ( अमेह-क्वतसि-त्रेभ्य एव ) "अमात्यः । इहत्यः। क्वत्यः । ततस्त्यः । तत्रत्यः। (त्यन्नेर्भुव इति वक्तव्यम् ) नित्यः । १०७२ वृद्धियस्याचामादिस्तद् वृद्धम् १ । १ । ७३ । यस्य समुदायस्यावां मध्ये 'आदिवृद्धिस्तद् वृद्धसंझं स्यात् । १०७३ त्यदादीनि च १ । १ । ७४ । वृद्धसंशानि स्युः। १-दक्षिणा=दक्षिणस्यां भवो जात इति वा । 'किति ' इत्यादिवृद्धिः । एवं पथात्-जातो भवो वा पाश्चात्यः । पुरः-भवो जातो वा पौरस्त्यः । २-भवार्थेऽयं यत् । ३-दिवि भवम्-दिव्यम्, प्राचि भवं प्राच्यम्, अपाचि भवम् - अपाच्यम, उदीचि भवम्, प्रतोचि भवमित्यादिविग्रहः । ४-प्रमा. सह भवतीति-प्रमात्यः ( मन्त्री ।। एवम् इहत्य:----इत्यादि । ५-'नि' इत्यस्मात् ध्रुवेर्थे 'त्यप' प्रत्ययः स्यादित्यर्थः । ६-प्रा-ऐ-पौरूपाः । १०६६-दक्षिणा, पश्चात्, 'पुरस् से त्यक् प्रत्यय होता है जातादि अर्थों में। १०७०-दिव-प्राच-अपाच-उदच प्रतीच शब्दों में जातादि अर्थी' में यत् प्रत्यय होता है। १०७१-अव्यय मे त्यप प्रत्यय होता है। (वा-अमा इह क्ष तस् । इनसे ही हो । ) ( वा०-'नि' से त्यप् प्रत्यय हो ध्रव अर्थ में ।) १०७२-जिस समुदाय के अचों के मध्य में आदि अच् वृधिस्वरूप हो तो वह समुदाय वृदधसंजक होता है । १०७३-त्यदादि को भी बद्ध संज्ञा होती है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy