SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम् संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात् । इति यकारस्य नेत्वम् । अत एव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम् । यूनः ' । 'यूना । युवाभ्याम् । इत्यादि । अर्वा । हे अर्वन् ! | २६२ श्रवणस्त्रसावनञः ६ । ४ । १२७ । नत्र रहितस्यार्वन्नित्यस्याऽङ्गस्य तु इत्यन्तादेशो न तु सौ । श्रर्वन्तौ । श्रर्वन्तः । श्रर्वद्धयामित्यादि । २६३ पथिमथ्यृभुक्षामात् ७ । १ । ८५ । एषामाकारोऽन्तादेशः स्यात् सौ परे । २६४ इतोऽत् सर्वनामस्थाने ७ | १ | ८६ | पथ्यादेरिकारस्याकारः सर्वनामस्थाने परे । २६५ थो न्थः ७ । १ । ८७ । पथिमथोस्थस्य न्थादेशः सर्वनामस्थाने । " पन्थाः । पन्थानौ । पन्थानः + १- 'युवन् ' + (शस् ) अस् वस्य सम्प्रसारणे पूर्वरूपं सवर्णदीर्घः । २-यूना'युवन्' शब्दात् तृतीयैकवचने टाविभक्तौ 'श्वयुवमघोनाम्' इति सम्प्रसारणे पूर्वरूपे च यु उन् श्रा' इति स्थिते 'न सम्प्रसारणे संप्रसारणम्' इति यकारस्य सम्प्रसारणनिषेधे सवर्णदीर्घे सिध्यति रूपं 'यूना' इति । ३- 'प्रवन् इति नान्तोऽय शब्दः । 'अर्वन्तौ' इत्यत्र श्रवन् + श्रौ, इति स्थितौ 'तृ' इत्यन्तादेशः, 'उगिदवां इति नुम्, अनुस्वारः परसवर्णश्च । ४- पथि मथि ऋभुक्षामिकारस्याऽऽकारः स्यात्सर्वनामस्थाने परे इत्यर्थः । ५ - पन्था - 'पथिन्' शब्दात् प्रथमैकवचने सौ 'पथिमाथि ' इति नस्य श्रात्वे इतोऽनु सर्वनामस्थाने' इति इकारस्याकारे 'थो न्थः' इति थकारस्य न्यादेशे सवर्णदीर्घे रुत्वविसर्गौ ' पन्थाः' इति रूपम् । २ε२- नञ् रहित अर्वन् अंग को तु अन्तादेश होता है, सु परे रहते नहीं । २६३ - पथिन्, मथिन्, ऋभुक्षिन् को आकार अन्तादेश होता है सु परे रहते । , २६४ - पथ्यादिक के इकार को आकार अन्तादेश होता है सर्वनामस्थान परे रहते । २६५ - पथिन्, मथिन् के थ को न्थ होता है सर्वनामस्थान परे रहते ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy