SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २७४ लघुसिद्धान्तकौमुद्याम् अ अनक्षे इति च्छेदः । ऋगाद्यन्तस्य समासस्य 'अ' प्रत्ययोऽन्तावयवः स्यात्,अक्षे या धूस्तदन्तस्य तु न। 'अर्धर्चः । विष्णपुरम् । विमलापं - सरः। राजधुरा । अक्षे तु अक्षधूः दृढघूरक्षः। 'सखिपथः । "रम्यपथो देशः। ६६१ अक्षणोऽदर्शनात् ५ । ४ । ७६ । अचतुःपर्यायादक्ष्णोऽच् स्यात् समासान्तः । गवामक्षीव-- गवाक्षः । ६६२ उपसर्गादध्वनः ५ । ४ । ८५। प्रगतोऽध्वानं प्राध्वो रथः। ६६३ न पूजनात् ५ । ४ । ६६ । पूजनार्थात् परेभ्यः समासान्ता न स्युः। (स्वतिभ्यामेव। सुराजा। अतिराजा। इति समासान्ताः अथ तद्धिताः RE४ समर्थानां प्रथमाद्वा ४ । १ । ८२ । एकवद्भावे 'द्वन्द्वाच्चूदषहान्ताद्' इत्यादिना टचि नपुसके सौ सोरपि सिध्यति रूपं 'वाकवचम्' इति । इति द्वन्द्वः। १-ऋचः अर्धम् इति विग्रहः अर्ध नपुसकम् इति समासः । १-विमलाः = निर्मला सापो = जलानि यत्र । ३-राज्ञो धूः, राजधुरा, षष्ठीसमासः। ४-सख्युः पन्थाःसखिपथः, भस्य टेर्लोपः। ५-रम्यः पन्था यस्मिन् । ६-चक्षुषोऽवाचकादि यर्थः । ७यस्येति च इलोपः। ८-इष्टिरियम् । इति समासान्तप्रकरणम् । ६- समर्थानां मध्ये यः प्रथमः तस्मात्-अर्थात् सूत्र प्रथमोचरित-शब्दबाध्यात् प्रत्ययो वा स्यादिति सूत्रार्थः । १६१ चक्षुभिन्नवाचक अक्षि शब्द से समासान्त अच प्रत्यय होता है। ६६२-उपसर्गपूर्वक अध्वन् शब्द से अच् प्र यय होता है। १६३-पूजार्थक से परे समासा त प्रत्यय नहीं होते । इति समासान्ताः अथ तदितेषु साधारणप्रत्ययाः १९४ इस सूत्र का 'प्राग्दिशो विभक्तिः' से पूर्वं तक अधिकार जाता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy