SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ २२ टीकाकतु': परिचयः सेयं स्मारकरूपा स्यात् स्वर्यातस्य महात्मनः । ज्येष्ठस्य भ्रातुविदुषो योग्यस्यापेन्द्र शास्त्रिणः । । १० । कृत्वैतत्सकलं प्रेम्णा श्रीकृष्णाय समर्पये | तेन मे प्रीयतां देवो भगवान् राधिकापतिः | ११ | इति श्रीभारतीय - पन्चाम्बु- प्रान्तोत्तरदिग्विभागस्यहोशियारपुर मण्डलान्तर्गत'जैजों' नगरनिवासि सुप्रसिद्ध पण्डितकुल प्रसूत - पण्डित श्रीरामनारायण शर्मात्मज - 'खन्ना' - नगरस्थ - श्री सरस्वती संस्कृत महाविद्यालयाचार्य - परडत-श्रीविश्वनाथशास्त्रिप्रभाकर - सम्पादिता "उपेन्द्र विवृतिः” सम्पूर्णा ।। ॐ तत्सत् ॥ ३३७ शास्त्रान्तरेति - प्रौर शास्त्रों में प्रविष्ट होनेवाले बालकों का उपकार करनेवाली यह वरदराजाचार्य से निर्मित लघुसिद्धान्तकौमुदी समाप्त होती है । इति श्रीहरिद्वारस्य ऋषिकुलव्याकरणाध्यापकश्र ेष्ठानां गुरुवर्य्याणां श्रीविद्यारत्नपण्डितदेवदत्तशर्मणामन्तेवासि - लक्ष्मीनारायणशास्त्रिकृतो लघुकौमुदीस्थ सूत्रारणां हिन्दीभाषानुवादः परिसमाप्तः । ॥ इति शम् ॥ + वैयाकरणभूषणस्य दर्शनालङ्कारस्य स्व० श्री पं० उपेन्द्रनाथशास्त्रिणः ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy