SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १९३ तिङन्ते तुदादयः १८३ ६६० ऋत इद्धातोः ७ । १ । १०० । ऋदन्तस्य धातोरङ्गस्य इत्स्यात् । किरति । चकार । 'चकरतुः । चकरुः । करीता, करिता। कीर्यात् । ६६१ किरतौ लवने ६ । १ । १४० । उपात् किरतेः सुट् छेदने । उपस्किरति ( अडभ्यासव्यवायेऽपि सुट कात्पूर्व इति वक्तव्यम् ) । उपास्किरत् । 'उपचस्कार । ६६२ हिंसायां प्रतेश्च ६ । १ । १४१ । उपात् प्रतेश्च किरतेः सुट् स्यात् हिंसायाम् । उपस्किरति । प्रतिस्किरति। ग निगरणे । ४० । ६६३ अचि विभाषा ८।२। २१ । गिरते रेफस्य लोऽजादौ प्रत्यये वा । "गिरति, गिलति । जगार, जगाल। जगरिथ, जगलिथ । गरिता, गरीता । गलिता । गलीता । प्रच्छ शीप्सायाम । ४१ । (६३४ ) अहिज्या० इति सम्प्रसारणम् । पृच्छति । पप्रच्छ। पप्रच्छतुः। पुरुषेकश्चन लस्य तादेः) 'श'-विकरणे टेरेत्वे 'शद् प्रते' इति स्थिते 'पा घ्रा-मे' ति 'शीय-आदेशे 'शीयते' इति रूपम् । १-ऋच्छन्यताम--इत्यनेन गुणः । २-'वतो वा' इति वा दीर्घः । ३ कीर्यात, कोर्यास्ताम, कीर्यासुः, ( 'ऋतद्धातोः' इति 'इर्' 'हलि च' इति दीर्घः )। ४-उपचस्कार-'उप' पूर्वका 'कृ' धातोलिटि तिपि णलि, धातोद्वित्वेऽभ्याससंज्ञायाम् 'उरत्' इत्यत्वे रपरत्वे हलादिशेटे 'कहोचूः' इत्यभ्यासस्य श्चुत्वे वृद्धौ ‘उपचकार' इति स्थिती 'किरतो लवने' इति विधीयमानः सुट 'अभ्यासव्यवायेऽपि सुटकात् पूर्व इति वक्तव्यम्' इति वार्तिकबलात् ककोरात पूर्व सूडागमः अनुबन्धलोपे सिध्यति रूपम् 'उपवस्कार' इति । 'ऋत इद्धातोः' इति-'इर'। ६-'वतो वा इति वा दीर्घः । ७-ज्ञोप्सा प्रश्न करणम। ६६०-दन्त धात के अङ्ग को इत होता है। ६६१- उप से परे कृधातु को सुट होता है छेदन अर्थ में । ( वा० अट और अभ्यास के व्यवधान में भी ककार से पूर्व सुट होता है। ६६२---उप और प्रति से परे कधातु को सुट होता है हिंसा अर्थ में । ६६३–ग धातु के रेफ को लकार होता है अजादि प्रत्यय परे रहते विकल्प से ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy