SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ प्रयोगाः सू०८ अवतारः -- उतरना । श्रवस्तारः -- जवनिका ( पर्दा ) । सू०८७५ रामः -श्रीराम । अपामार्ग:-- : -- पुठकण्डा ( ऊंगा ) । सू०८७६ दुष्करः--कठिन । ईषत्करः - सुखाला, आसान । सुकरः- सुखाला । ईषत्पान :- सुपान । दुष्पान:-- दुष्पान । सुपानः--सुपान । भाषार्थ ८७४ सू०८७६ अलं दत्त्वा मत दो | सू० ८७८ अलङ्कारः -- भूषण । मुक्त्वा छोड़कर । पीत्वा खलु मत पी। मा काषत् - नहीं किया ( मत करो ) । भुक्त्वा खाकर 1 पीत्वा - पीकर । सू० ८७६ शयित्वा - सोकर । कृत्वा - करके । सू० ८८० सू०८८१ तित्वा - प्रकाशित होकर । धोतित्वा 39 परिशिष्टम् प्रयोगाः लिखित्वा - लिखकर | वर्तित्वा-होकर | सेवित्वा - सेवा करके । एषित्वा - इच्छा करके । भुक्त्वा खाकर । सू०८८२ शमित्वा -- शान्त होकर । शान्त्वा- "" देवित्वा- खेलकर | द्यूत्वा "" हित्वा -- धारण करके । भाषार्थः सू०८८३ हित्वा-छोड़कर ! हात्वा - जाकर । सू०८८४ प्रकृत्य- आरम्भ करके । अकृत्वा न करके । सूत्राङ्काः ८८६ स्मारं स्मारम्-- याद कर कर के । "" स्मृत्वा स्मृत्वा -- पायम्पायम् - पी पी कर । भोजम्भोजम्-- खा खा कर । श्रावं श्रावम् सुन सुन कर 1 सू०८८७ अन्यथाकारम्-अन्यथा । एवङ्कारम् - इस प्रकार । कथङ्कारम् - किस प्रकार 1 इत्थङ्कारम् - इस प्रकार । शिरोऽन्यथा कृत्वा भुङ्क्ते - शिर को टेढ़ा
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy