SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४२८ लघुसिद्धान्तकौमुद्याम् ६-उपजरसम् , चित्रगुः, अत्र समासकार्याणि लिखित्वा धर्म्यम् , इन्द्राणी, युवतिः, एषु तद्धितस्त्रीप्रत्ययसूत्राणि लिखत । ४+१० ७–कति कारकाणि कानि च तानि इति विविच्य लिखत । सन् १९३८ १-गवेन्द्रः, प्रौदः, दण्डाग्रम् , प्रेजते, उपैति, तवैश्वर्यम् , चिन्मयम् , वाग्धरिः, भवाँ स्तनोति, किं ह्रादयति, एषु केचन षट् ससूत्रोपन्यासं साध्यन्ताम् । २० २-सर्वेषाम् , शङ्खध्मः, सखा, त्रयाणाम् , नृणाम् , सर्वस्यै, नद्याम् , अनड्वान् , राज्ञः, एषु चत्वारः समूत्रनिर्देशं साध्याः। १२ ३-महादेवः, घनश्यामः, पुरुषव्याघ्रः, उपशरदम् , द्विपात् , पाणिपादम् , एषु चत्वारः समासादिविधायकसूत्रोल्लेखपूर्वकं साध्यन्ताम् ।। ४-अभूत् , अचीकमत, अगौप्सीत् , अपात् , अगमत् , अभक्त, अघसत् , एघि, एषु पञ्च साध्याः। अथवा अत्-अर्घ-अद् रुध् धातूनां लुङि लिटि च रूपाणि लिख्यन्ताम् । ५-मक्ष्यति, सनवैः, अलिस, अतत, अक्रष्ट, अजीगणत् , एषु चतुरः प्रयोगान् संसाध्य पठितुमिच्छति, पुनः पुनर्भवति, पुत्रमात्मन इच्छति, शन्दं करोति कृष्ण इवाचरति विग्रहे कीदृशानि रूपाणि भवन्तीति स्पष्टं लिखत । १८ ६-चेयम् , नन्दनः, प्रियंवदः, पक्वः, आदित्यः, पारावारीणः युवतिः एषु । केचन षट प्रयोगाः साध्यन्ताम् । ७-समासाः कतिविधाः कानि च तेषामुदाहरणानि इति लिख्यन्ताम् । ११ इति श्रीश्रौतमुनि-महामण्डल-शिरोमणि भगवत्पाद-श्री १०८ स्वाभिस्वयम्प्रकाशानन्ददीक्षितशिष्येण विद्वन्मूर्धन्यश्रीविश्वनाथप्रभाकराऽन्तेवामिना च विद्यालङ्कारेण कविकान्तेन श्रोनिगमानन्दशास्त्रिणा परमहंसेन सम्पादितं “परिशिष्टं" सम्पूर्णम् ॥ ॐ तत्सत् ।।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy