SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम् लिङः परस्मैपदानां यासुडागमो 'डिश ! ४२७ लिङः सलोपो ऽनन्त्यस्य ७ । २ । ७६ । सार्वधातुकलिङो ऽनन्त्यस्य सस्य लोपः । इति प्राप्ते । ४२८ तो येयः ७ । २ । ८० । ११४ अतः परस्य सार्वधातुकावयवस्य यास् इत्यस्य इय् । गुणः । ४२६ लोपो व्योलि ६ । १ । ६६ । * भवेत् । भवेताम् । ४३० झेर्जुस् ३ । ४ । १८० । 1 लिङो भेर्जुस् स्यात् । भवेयुः । भवेः । भवेतम् । भवेत । भवेयम् । भबेव । भवेम । 1 ४३१ लिडाशिषि ३ । ४ । ११६ । श्राशिषि लिस्तिमर्धधातुकसंज्ञः स्यात् । ४३२ विदाशिषि ३ । ४ । १०४ । आशिषि लिङो यासुट् कित् ( ३०६ ) स्कोः संयोगाद्योरिति सलोपः । १ - डिस्वोक्तिः 'वक्ष्यमारणा' इत्यादौ ङीबमावार्षा 'क्वचिदनुबन्धकार्येऽप्यनलविधाविति प्रतिषेधः' इति ज्ञापनात् । २- - " प्राद् गुणः" इत्यनेन । ३ - वकारयकारयोर्लोपः स्याद्वल प्रत्याहारघटितव में ( परे ) ४ - भवेत् — भूषातोः विधिलिङि तिपि शपि धनुबन्वलोप गुणेऽवादेशे 'भवति' इति स्थितौ इतश्चेति इकारलोपे 'यासुट् परस्मैपदेषूदातो विच' प्रनेन यासुट 'अतो येयः' इति यास इयादेशे 'भव इय् त्' इति स्थितौ 'भाद् गुणः' इति गुणे लोपोन्योर्वलि' इति यलोपे सिध्यति रूप 'भवेत्' इति । ४२७ - सार्वधातुक लिङ् के अनन्त्य सकार का लोप होता है । ४२८ - श्रुत् से परे सार्वधातुक के अवयव यास् को इय् होता है । ४२६-यकार वकार का लोप होता है बलू परे रहते । ४३०–लिङ् सम्बन्धी झि को जुस होता है । ४३१ - आशीर्वाद अर्थ में लिए की आर्धधातुक संज्ञा होती है ४३२ - आशीर्वाद अर्थ में लिए को यासुट् कित् होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy