SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुदी १६ ' धातुमसर्गयोः कार्यमन्तरम्, अन्यद बहिरङ्गम ८ सरकाधु प्रभृति पररुपविधायक वार्तिकम् ... मध्ये योऽन्त्यः स श्रदिर्यस्य तट्टिसंज्ञं स्यात् ( शकन्ध्वादिषु पररूपं वाच्यम्) च 'टेः । २शकन्धुः । कर्कन्धुः । मनीषा । श्राकृतिगणोऽयम् - मार्तण्डः वर्णाद् ओमाडो परयो पररूपविधायाचं सूत्रम् ४० ओमाङ ६ । १ । ६५ । श्रोमि श्रङि 'चाSSत् परे पररूप मेकादेशः स्यात् । शिवाय नमः | शिव + एहि । एकादेश स्याम्ता दिन र भावविधाजनक प्रतिदेशसूत्रम् ४१ अन्तादिवच्च ६ । १ | ८५ | 19 योऽयमेकादेशः स पूर्वस्यान्तवत् परस्यादिवत् । शिवेहि " । विधायक सूत्रम्) ४२ अकः सवर्णे दीर्घः ६ । १ । १०१ । १ - टिसंज्ञकस्य पररूपमित्यर्थः २ - शकन्धुः - शक + अन्धुः' इति स्थितौ 'प्रकः सवर्णे दीर्घः' इत्यनेन प्राप्तं दीर्घ बाषित्वा शकन्ध्वादिषु पररूपं वाच्यम्' इति वातिकेन पररूपैकादेशः प्रकारः सिध्यति रूप 'शकन्धु' रिति । कक + अन्धुः । मनीषा -- 'मनस् + ईषा' इति स्थितौ शकन्ध्वादिस्वात् टेः पररूपे 'मनीषा' इतिरूपम् । अत्र प्रस् इत्यस्य 'प्रचोsन्त्यादि टिः' इत्यनेन टिसंज्ञा । तेन सीमन्तः ( सीमन् + प्रन्तः ) हलोषा । ( हल + ईषा ) लाङ्गलीषा ( लाङ्गल + ईषा ) पतञ्जलिः ( पतन् + प्रञ्जलिः ) । सारङ्गः ( सार + अङ्गः ) । कुलटा ( कुल + मटा ) । ४- मातेण्डः - 'मूत + प्रण्डः' इति छेदे शकन्ध्वादिस्वात् पररूपे मृतण्ड: । 'तत मागत' इति भ्ररण् प्रत्यये प्राषिवृद्धौ सिंदुद्ध्यति रूपं मार्तण्ड इति । ५- प्रात् प्रवर्णात् प्रोमि प्राङि च परे पररूपमेकादेशः, इत्यर्थः । ६- शिवाय + ग्रॉ नमः ७- शिवेहि शिव + ना + इहिं, इति स्थितौ धातूपसगं कार्यस्वेनान्तरङ्गत्वाद् “२७ प्राद्गुणः" इति गुणे 'एहि' । बहिरङ्गत्वेन नात्र सवर्णदीर्घः । 'प्रसिद्धं बहिरङ्गमन्तरङ्गे', धातुपसर्गयोः कार्यमन्तरङ्गम्' इति परिभाषाद्वयमत्रापेक्षते । शिनेहिवत कृष्णेहि, प्रवेहि- इत्यादयः । ४० - श्रवर्ण से श्रम् और श्राङ परे रहते पूर्व पर के स्थान में पररूप एक श्रादेश होता है । पूर्व पर के स्थान में हुआ एक आदेश पूर्व के अन्तवत् तथा पर के श्रादिवत् होता है । ४२- काकू से सवर्ण 'अच् परे रहते पूर्व पर के स्थान में दीर्घरूप एकादेश होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy