SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ तिडन्ते जुहोत्यादयः तौदादिकऋच्छेज्रधातोर्ऋतां च गुणो लिटि । पपरतुः । पपरुः। .. ६१५ वतो वा ७ । २ । ३८ । वृद्धृभ्यामृदन्ताच्चेटो दीर्घा वा स्यान्न तु लिटि । परिता, परीता । परिष्यति, परीष्यति । पिपतु । अपिपः । अपिपूर्ताम् । अपिपरुः पिपू. र्यात् । पूर्यात् । अपारीत् । ६१६ सिचि च परस्मैपदेषु ७ । २ । ४० । अत्र इटो न दीर्घः। अपारिष्टाम् । अपरिष्यत्, अपरीष्यत् । प्रोहाक् त्यागे। ५ । जहाति। ६१७ जहातेश्च ६ । ४ । ११६ । इड् वा स्याद्धलादौ किङति सार्वधातुके । जहितः । ६१८ ई हल्यघोः ६।४ । ११३ । श्नाभ्यस्तयोरात ईत् स्यात् सार्वधातुके क्ङिति हलि, न तु घोः । जहीतः। ६१६ श्नाभ्यस्तयोरातः ६।४ । ११२ । १ पिपूर्तात्, पिपूर्ताम, पिपुरतु । पिपूर्हि-पिपूर्तात्, पिपूर्तम् पिपूत । पिपराणि, पिपराव, पिपराम । २-अपिपः-'प' धातोर्लुङि तिपीकारलोपेऽटि शपः श्लौ द्वित्वेभ्यासत्वे 'अति-पिपत्यांश्च' इति रपरे इकारे हलादिशेषे 'अ पिपृ-त्' इति स्थितौ गुणे रपरत्वे 'हलङयाब....' इति तकारलोपे रेफस्य विसगें सिध्यति रूपम् 'अपिपः' इति । ३-'सिजभ्यस्तविदिभ्यश्च' इति भेर्नुस् । अपिषः, अपिपूर्तम्, अपिपूतं । अपिपरम्, भपिपूर्व, अपिपूर्म । ४-प्रोकारः (अनुनासिकत्वात्) ककारश्च इत्संज्ञकः । ६१५-वृङ, वृञ् और ऋदन्त धातु से परे इट को दीर्घ होता है विकल्प से लिट परे नहीं। ६१६-परस्मैपद सिच परे रहते इट को दीर्घ नहीं होता। ६१७-जहाति धातु को ईकार होता है विकल्पसे हलादि कित् ङित् सार्वधातुक परे रहते। ६१८-श्ना और अभ्यस्त के बाकार को ईकार होता है हलादि कित ङित सार्वधातुक परे रहते, घुसंज्ञकों को नहीं। ६१६-श्ना और अभ्यस्तके आकार का लोप होता है। कित् हित सार्वधातुक परे रहते।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy